________________
4
- रायचन्द्र जैनशास्त्रमाला -
[ अ० २, गा० ४४
3
marathaभो धर्माधर्माभ्यामाततो लोकः । शेषौ प्रतीत्य कालो जीवाः पुनः पुद्गलाः शेषौ ॥ ४४ ॥ आकाशं हि तावत लोकालोकयोरपि षड्द्रव्यसमवायासमवाययोरविभागेन वृत्तत्वात् । धर्माधर्मौ सर्वत्र लोके तन्निमित्तगमनस्थानानां जीवपुद्गलानां लोकाद्वहिस्तदेकदेशे च गमनस्थानासंभवात् । कालोऽपि लोके जीवपुद्गलपरिणाम विद्यमानसमयादिपर्यायत्वात् स तु लोकैकप्रदेश एवाप्रदेशत्वात् । जीवपुद्गलौ तु युक्तित एव लोके षड्द्रव्यसमवायात्मकत्वाल्लोकस्य किंतु जीवस्य प्रदेशसंवर्तविस्तारधर्मत्वात् पुद्गलस्य बन्धहेतुभूतस्निग्धरूक्षकालद्रव्यं विहाय अत्थिकायत्ति भण्णंते अस्तिकायाः पञ्चास्तिकाया इति भण्यन्ते काया 'पुण काया: कायशब्देन पुनः । किं भण्यते । बहुप्पदेसाण पचयत्तं बहुप्रदेशानां संवन्धि प्रचयत्वं समूह इति । अत्र पञ्चास्तिकायमध्ये जीवास्तिकाय उपादेयस्तत्रापि पञ्चपरमेष्ठिपर्याया'वस्था तस्यामप्यर्हत्सिद्धावस्था तत्रापि सिद्धावस्था । वस्तुतस्तु रागादिसमस्त विकल्पजालपरिहारेकाले सिद्धजीवसदृशा खकीयशुद्धात्मावस्थेति भावार्थः ॥ २ ॥ एवं पञ्चास्तिकायसंक्षेपसूचनरूपेण चतुर्थस्थले गाथाद्वयं गतम् । अथ द्रव्याणां लोकाकाशेऽवस्थानमाख्याति — लोगालोगेसु "भो लोकालोकयोरधिकरणभूतयोर्णभ आकाशं तिष्ठति धमाधम्मेहि आददो लोगो धर्माधर्मास्तिकायाभ्यामाततो व्याप्तो भृतो लोकः । किं कृत्वा । सेसे पडुच्च शेपौ जीवपुद्गलौ प्रतीत्याश्रित्य । अयमत्रार्थः - जीवपुद्गलौ तावल्लोके तिष्ठतस्तयोर्गतिस्थियोः कारणभूतौ धर्माधर्मावपि लोके । कालो कालोऽपि शेषौ जीवपुद्गलौ प्रतीत्य लोके । कस्मादिति चेत् । जीवपुद्गलाभ्यां नवजीर्णपरिणत्या व्यज्यमानसमयघटिकादिपर्यायत्वात् । शेषशब्देन किं भण्यते । जीवा पुण पुग्गला सेसा जीवाः पुद्गलाश्च पुनः शेपा भण्यन्त इति । अयमत्र भात्रः- -यथा सिद्धा भगवन्तो यद्यपि निश्चयेन लोकाकाशप्रमितशुद्धासंख्येयप्रदेशे केवलज्ञानादिगुणाधारभूते किस जगह रहते हैं ? इस बातको कहते हैं- [ लोकालोकयोः ] लोक और अलोकमें [ नभः ] आकाशद्रव्य रहता है, [ धर्माधर्माभ्यां ] धर्मद्रव्य और अधर्म - द्रव्यसे [ लोकः आततः ] लोकाकाश व्याप्त है, अर्थात् धर्म और अधर्म ये दोनों द्रव्य लोकाकाशमें फैल रहे हैं, [ शेषौ प्रतीत्य ] जीव पुद्गल द्रव्यकी प्रतीतिसे [ कालः ] कालद्रव्य तिष्ठ रहा है, [ शेषाः जीवाः ] बाकी रहे जीवद्रव्य [ पुनः ] और [ पुद्गलाः ] पुद्गलद्रव्य ये दोनों लोकाकाशमें हैं, भावार्थ - आकाराद्रव्य सब जगह है, क्योंकि सबका भाजन ( रहनेका ठिकाना ) है, इसलिये लोकालोक में है । धर्म अधर्मद्रव्य लोकमें हैं, इनके निमित्तसे ही जीव पुगलकी गति स्थिति लोकसे बाहर एक प्रदेशमें भी नहीं होती, लोकमें ही होती है । कालद्रव्यका समयादि पर्याय, जीव - पुलके, परिणमन करने से ही प्रगट होता है, इस कारण कालद्रव्यमी लोकमें ही हैं। रहे जीव पुद्गल ये लोकमें प्रगट दीखते ही हैं, जीवके संकोच विस्तार शक्ति होनेसे वह
१९२
१