________________
२८.] . प्रवचनसार:
१६९ विलीयमाने वान्यः संभवोऽन्यो विलय इति कृत्वा संभवविलयवन्तौ देवादिमनुष्यादिपर्यायौ . संभाव्यते । ततः प्रतिक्षणं पर्यायैजींवोऽनवस्थितः ॥ २७॥ अथ जीवस्यानवस्थितत्वहेतुमुद्योतयति
तम्हा दु णत्थि कोई सहावसमवढिदो त्ति संसारे। . संसारो पुण किरिया संसरमाणस्स दवस्स ॥२८॥
तस्मात्तु नास्ति कश्चित् स्वभावसमवस्थित इति संसारे ।
संसारः पुनः क्रिया संसरतो द्रव्यस्य ॥ २८ ॥ यतः खलु जीवो द्रव्यत्वेनावस्थितोऽपि पर्यायैरनवस्थितः, ततः प्रतीयते न कश्चिदपि संसारे स्वभावेनावस्थित इति । यच्चानानवस्थितत्वं तत्र संसार एव हेतुः । तस्य मनुष्यादिमोक्षपर्यायस्योत्पादो मोक्षमार्गपर्यायस्य विनाशस्तावेव मिन्नौ न च तदाधारभूतपरमात्मद्रव्यमिति । ततो ज्ञायते द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायरूपेण विनाशोऽस्तीति ॥ २७ ॥ अथ विनश्वरत्वे कारणमुपन्यस्यति, अथवा प्रथमस्थलेऽधिकारसूत्रेण मनुष्यादिपर्यायाणां कर्मजनितत्वेन यद्विनश्वरत्वं सूचितं तदेव गाथात्रयेण विशेषेण व्याख्यातमिदानीं तस्योपसंहारमाह-तम्हा दु णत्थि कोई सहावसमवहिदो त्ति तस्मान्नास्ति कश्चित्खभावसमवस्थित इति । यस्मात्यूर्वोक्तप्रकारेण मनुष्यादिपर्यायाणां विनश्वरत्वव्याख्यानं कृतं तस्मादेव ज्ञायते परमानन्दैकलक्षणपरमचैतन्यचमत्कारपरिणतशुद्धात्मखभाववदवस्थितो नित्यः कोऽपि नास्ति । क । संसारे निस्संसारशुद्धात्मनो विपरीते संसारे । संसारखरूपं कथयति-संसारो पुण किरिया संसारः । पुनः क्रिया निष्क्रियनिर्विकल्पशुद्धात्मपरिणतेर्विसदृशा मनुष्यादिविभावपर्यायपरिणतिरूपा क्रिया संसारखरूपम् । सा च कस्य भवति । संसरमाणस्स जीवस्स विशुद्धज्ञानदर्शनखभावमुक्तात्मनो विलक्षणस्य संसरतः परिभ्रमतः संसारिजीवस्येति । ततः स्थितं मनुष्यादिपर्याद्रव्य लिया जाय, तो भेद बनता ही नहीं है, इस कारण उत्पाद और व्यय पर्यायके भेदसे ही भेद होता है। इसलिये देवादि पर्यायोंके उत्पन्न होनेपर और मनुष्यादि पर्यायोंके विनाश होनेसे अन्य ही उत्पन्न होता है, और दूसरा ही विनाश पाता है, ऐसा भेद देव मनुष्यादि पर्यायोंसे कहा जाता है। इससे यह सिद्ध हुआ, कि समय समयमें पर्यायोंसे ही जीव अनवस्थित-अस्थिर है ॥२७॥ आगे जीवके अथिर भाव दिखलाते हैं[तस्मात् तु] इस पूर्वोक्त रीतिसे [ संसारे ] संसार में [ कश्चित् ] कोई भी वस्तु [खभावसमवस्थितः ] स्वभावसे थिर है, [इति ] ऐसा [ नास्ति ] नहीं है, . [ पुनः ] और जो [ संसरतो द्रव्यस्य ] चारों गतियोंमें भटकनेवाले जीवद्रव्यकी [क्रिया ] अन्य अन्य अवस्थारूप परिणति है, वही [संसारः] संसार है। भावार्थ-यह जीव द्रव्यपनेसे यद्यपि टंकोत्कीर्ण थिररूप है, तो भी पर्यायोंसे अथिर है; इसलिये संसारमें, मनुष्यादिरूप कोई - भी पर्याय अविनाशी नहीं है, स्वभाव हीसे
प्र० २२