________________
१६६
- रायचन्द्रजैनशास्त्रमाला- [अ० २, गा० २६तथाहि-यथा खलु ज्योतिःस्वभावेन, तैलस्वभावमभिभूय क्रियमाणः प्रदीपो ज्योतिःकार्यं तथा कर्मस्वभावेन जीवस्वभावमभिभूय क्रियमाणमनुष्यादिपर्यायाः कर्मकार्यम् ॥२५॥ अथ कुतो मनुष्यादिपर्यायेषु जीवस्य स्वभावाभिभवो भवतीति निर्धारयति- .
णरणारयतिरियसुरा जीवा खलु णामकम्मणिवत्ता। ण हि ते लद्धसहावा परिणममाणा सकम्माणि ॥ २६ ॥
नरनारकतिर्यक्सुरा जीवाः खलु नामकर्मनिर्वृत्ताः।।
न हि ते लब्धस्वभावाः परिणममानाः स्वकर्माणि ॥ २६ ॥ अमी मनुष्यादयः पर्याया नामकर्मनिर्वृत्ताः सन्ति तावत् । न पुनरेतावतापि तत्र जीवस्य स्वभावाभिभवोऽस्ति । यथा कनकबद्धमाणिक्यकङ्कणेषु माणिक्यस्य । यत्तत्र नैव जीवस्वभावमुपलभते तत् स्वकर्मपरिणमनात् पयःपूरवत् । यथा खलु पयःपूरः प्रदेशस्खादाभ्यां पिचुरूपेण परिणमयति, तथा कर्माग्निः कर्ता तैलस्थानीयं शुद्धात्मस्वभावं तिरस्कृत्य वर्तिस्थानीयशरीराधारेण दीपशिखास्थानीयनरनारकादिपर्यायरूपेण परिणमयति । ततो ज्ञायते मनुष्यादिपर्यायोः निश्चयनयेन कर्मजनिता इति ॥ २५ ॥ अथ नरनारकादिपर्यायेषु कथं जीवस्य स्वभावाभिभवो जातस्तत्र किं जीवाभाव इति प्रश्ने प्रत्युत्तरं ददाति-णरणारयतिरियसुरा जीवा नरनारकतिर्यक्सुरनामानो जीवाः सन्ति तावत् खलु स्फुटम् । कथंभूताः । णामकम्मणिवत्ता नरनारकादिस्वकीयस्वकीयनामकर्मणा निर्वृत्ताः ण हि ते लद्धसहावा किंतु यथा माणिक्यबद्धसुवर्णकङ्कणेषु माणिक्यस्य हि मुख्यता नास्ति, तथा ते जीवाश्चिदानन्दैकशुद्धात्मस्वभावमलभमानाः सन्तो लब्धखभावा न भवन्ति, तेन कारणेन खभावाभिभवो भण्यते, न च जीवाभावः । कथंभूताः सन्तो लब्धस्वभावा न भवन्ति । परिणममाणा सकम्माणि खकीयोदयागतकर्माणि सुखदुःखरूपेण परिणममाना इति । अयमत्रार्थः-यथा वृक्षसेचनविषये जलमुख्यतासे, इन मनुष्यादि पर्यायोंकी प्रवृत्ति होती है, इसी लिये ये पर्याय क्रियाके फल. कहे गये हैं। यदि रागादि क्रिया न हो, तो पुद्गल कर्मरूप परिणमन नहीं कर सकता, कर्मरूप परिणमन न होनेसे नर नारकादि पर्याय भी नहीं हो सकते । जैसे दीपक अग्निस्वभावसे तेल स्वभावको दूर करके प्रकाशरूप कार्य करता है, उसी प्रकार ज्ञानावरणादि कर्म जीव-स्वभावको घातकर मनुष्यादि पर्यायरूप नाना प्रकारके कार्यको करता है ॥२५॥ आगे निश्चयसे मनुष्यादि पर्यायोंमें जीवके स्वभावका नाश कदापि नहीं होता, ऐसा दिखाते हैं-[ नरनारकतियकसुराः] मनुष्य, नारकी, तिर्यंच और देव [जीवाः] इस प्रकार चार गतियोंखरूप जीव [खलु] निश्चयसे [नामकर्मनिवृत्ताः] नामकर्मसे रचे गये हैं, [ हि ] इसी.कारणसे [ ते ] वे जीव [खकर्माणि ] अपने अपने उपार्जित कौरूप [ परिणममानाः ] परणमन करते हुए [लब्धखभावा न] चिदानंद स्वभावको नहीं प्राप्त होते । भावार्थ-ये मनुष्यादि पर्याय नाम