________________
२५.] .
-प्रवचनसारः-- णोरुच्छिन्नाण्वन्तरसंगमस्य परिणतिरिख छ्यणुककार्यस्येव मनुष्यादिकार्यस्यानिष्पादकत्वात् परमद्रव्यस्वभावभूततया परमधर्माख्या भवत्यंफलैव ॥ २४ ॥ अथ मनुष्यादिपर्यायाणां जीवस्य क्रियाफलत्वं व्यनक्तिकम्मं णामसमक्खं सभावमध अप्पणो सहावेण । अभिभूय णरं तिरियं णेरइयं वा सुरं कुणदि ॥ २५ ॥
कर्म नामसमाख्यं स्वभावमथात्मनः स्वभावेन ।
अभिभूय नरं तिर्यञ्चं नैरयिकं वा सुरं करोति ॥ २५॥ क्रिया खल्वात्मना प्राप्यत्वात्कर्म, तन्निमित्तप्राप्तपरिणामः पुद्गलोऽपि कर्म, तत्कार्यभूता मनुष्यादिपर्याया जीवस्य क्रियाया मूलकारणभूतायाः प्रवृत्तत्वात् क्रियाफलमेव स्युः। क्रियाऽभावे पुद्गलानां कर्मत्वाभावात्तत्कार्यभूतानां तेषामभावात् । अथ कथं ते कर्मणः कार्यभावमायान्ति, कर्मस्वभावेन जीवस्वभावमभिभूय क्रियमाणत्वात् तु प्रदीपवत् । अशुद्धनयेन मिथ्यात्वरागादिविभावपरिणतजीवानां नरनारकादिपर्यायपरिणतिदर्शनादिति । एवं प्रथमस्थले सूत्रगाथा गता ॥ २४ ॥ अथ मनुष्यादिपर्यायाः कर्मजनिता इति विशेषेण व्यक्ती. करोति-कम्मं कर्मरहितपरमात्मनो विलक्षणं कर्म कर्तृ । किं विशिष्टम् । णामसमक्खं निर्नामनिर्गोत्रमुक्तात्मनो विपरीतं नामेति सम्यगाख्या संज्ञा यस्य तद्भवति नामसमाख्यं नामकर्मेत्यर्थः । सभावं शुद्धबुद्धकपरमात्मस्वभावं अह अथ अप्पणो सहावेण आत्मीयेन ज्ञानावरणादिखकीयस्वभावेन करणभूतेन अभिभूय तिरस्कृत्य प्रच्छाद्य तं पूर्वोक्तमात्मस्वभावम् । पश्चारिक करोति । णरं तिरियं णेरइयं वा सुरं कुणदि नरतिर्यग्नारकसुररूपं करोतीति । अयमत्रार्थ:-यथाग्निः कर्ता तैलखभावं कर्मतापन्नमभिभूय तिरस्कृत्य वाधारेण दीपशिखापर्यायोंको कारण नहीं है । इसलिये यह सारांश निकला, कि मोहसे मिली हुई क्रिया संसारका कारण है । मोह रहित क्रिया वस्तुका स्वभाव है, वही परमधर्मरूप है, तथा संसारका नाश इसी क्रियासे होता है ॥ २४ ॥ आगे जीवके मनुष्यादि पर्याय क्रियाके फल हैं, ऐसा दिखाते हैं-[अथ ] इसके बाद जो [नामसमाख्यं] नामकर्म संज्ञावाला [कर्म ] नर नारकादिरूप नामकर्म है, वह [खभावेन ] अपने नर नारकादि गतिरूप परिणमन स्वभावसे [आत्मन:] जीवके [वभावं] शुद्ध निष्क्रिय परिणामको [अभिभूय] आच्छादित करके जीवको [नरं] मनुष्य [तिर्यचं] तिर्यच [ नैरयिकं ] नारकी [वा ] अथवा [ सुरं] देव [ करोति ] इन चारों गतियोंरूप करता है । भावार्थ-रागादि परिणतिरूप क्रिया आत्मासे होती है, इसलिये इस क्रियाका नाम 'भावकर्म' है। उसके निमित्तको पाकर पुद्गल द्रव्य कर्मरूप परिणमन करता है, इस कारण पुद्गलको भी कर्म कहते हैं। उस कर्मके फल मनुष्यादि पर्याय हैं । वास्तवमें देखा जाय, तो जीवकी जो रागादिरूप क्रिया है, उसीकी