________________
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० १०.. तदा समग्रमेव विप्लवते । तथाहि भङ्गे तावत् क्षणभङ्गकटाक्षितानामेकक्षण एव सर्वद्रव्याणां संहरणाद्रव्यशून्यतावतारः समुच्छेदो वा । उत्पादे तु प्रतिसमयोत्पादमुद्रितानां प्रत्येकं द्रव्याणामानन्त्यमसदुत्पादो वा । ध्रौव्ये तु क्रमभुवां भावानामभावाद्रव्यस्याभावः क्षणिकत्वं वा । अत उत्पादव्ययध्रौव्यैरालम्ब्यन्तां पर्यायाः पर्यायैश्च द्रव्यमालम्ब्यतां, येन समस्तमप्येतदेकमेव द्रव्यं भवति ॥ ९॥ अथोत्पादादीनां क्षणभेदमुदस्य द्रव्यत्वं द्योतयति
समवेदं खलु दवं संभवठिदिणाससण्णिद?हिं। एक्कम्मि चेव समये तम्हा दवं खु तत्तिदयं ॥१०॥
समवेतं खलु द्रव्यं संभवस्थितिनाशसंज्ञितार्थैः ।
एकस्मिन् चैव समये तस्माद्रव्यं खलु तत्रितयम् ॥ १० ॥ त्रयं चान्वयद्रव्यार्थिकनयेन सर्व द्रव्यं भवति । पूर्वोत्तोत्पादादित्रयस्य तथैव खसंवेदनज्ञानादिपर्यायत्रयस्य चानुगताकारेणान्वयरूपेण यदाधारभूतं तदन्वयद्रव्यं भण्यते, तद्विषयो यस्य स भवत्यन्वयद्रव्यार्थिकनयः यथेदं ज्ञानाज्ञानपर्यायद्वये भङ्गत्रयं व्याख्यातं तथापि सर्वद्रव्यपर्यायेषु यथासंभवं ज्ञातव्यमित्यभिप्रायः ॥ ९ ॥ अथोत्पादादीनां पुनरपि प्रकारान्तरेण द्रव्येण सहाभेदं समर्थयति समयभेदं च निराकरोति-समवेदं खलु दवं समवेतमेकीभूतमभिन्नं भवति खलु स्फुटम् । किम् । आत्मद्रव्यम् । कैः सह संभवठिदिणाससण्णिदद्वेहिं सम्यक्त्वज्ञानपूर्वकनिश्चलनिर्विकारनिजात्मानुभूतिलक्षणवीतरागचारित्रपर्यायेणोत्पादः तथैव रागादिपरद्रव्यैकत्वपरिणतिरूपचारित्रपर्यायेण नाशस्तदुभयाधारात्मद्रव्यत्वावस्थारूपपर्यायेण स्थितिरित्युक्तलक्षणसंज्ञित्वोत्पादव्ययध्रौव्यैः सह । तर्हि किं बौद्धमतवद्भिन्नभिन्नसमये त्रयं भविष्यति । नैवम् । द्रव्यका भी नाश हो जावे । इसलिये उत्पादादि द्रव्यके आश्रित नहीं हैं, पर्यायके आश्रित हैं । पर्याय उत्पन्न भी होते हैं, नष्ट भी होते हैं, और वस्तुकी अपेक्षा स्थिर भी रहते हैं । इस कारण वे पर्यायमें हैं, पर्याय द्रव्यसे जुदे नहीं हैं, द्रव्य ही हैं । पर्यायकी अपेक्षा द्रव्योंमें उत्पादादिक तीन भाव जानना चाहिये ॥ ९ ॥ आगे इन उत्पादादिकोंमें समय भेद नहीं है, एक ही समयमें द्रव्यसे अभेदरूप होते हैं, यह प्रगट करते हैं[द्रव्यं] वस्तु [संभवस्थितिनाशसंज्ञिताथैः] उत्पाद-व्यय-ध्रौव्य नामक मावोंसे [खल] निश्चयकर [समवेतं ] एकमेक है, जुदी नहीं है, [च] और वह [एकस्मिन् एव समये] एक ही समयमें उनसे अभेदरूप, परिणमन करती है। [तस्मात् ] इस कारण [खलु] निश्चयकरके [ तत् त्रितयं ] वह उत्पादादिकत्रिक [द्रव्यं] द्रव्यस्वरूप है-एक ही है । भावार्थ-यहाँ कोई वितर्क करे, कि उत्पादव्यय-ध्रौव्य एक समयवर्ती हैं-यह सिद्धान्त ठीक नहीं हैं, इन तीनोंका समय जुदा जुदा है,