________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ८९-: ज्ञानात्मकमात्मानं परं च द्रव्यत्वेनाभिसंबद्धम् ।
जानाति यदि निश्चयतो यः स भोहक्षयं करोति ॥ ८९ ॥ य एव स्वकीयेन चैतन्यात्मकेन द्रव्यत्वेनाभिसंबद्धमात्मानं परं च परकीयेन यथोचितेन द्रव्यत्वेनाभिसंवद्धमेव निश्चयतः परिच्छिनत्ति, स एव सम्यगवाप्तवपरविवेकः सकलं मोहं क्षेपयति । अतः स्वपरविवेकाय प्रयतोऽस्मि ॥ ८९ ।। · अथ सर्वथा स्वपरविवेकसिद्धिरागमतो विधातव्येत्युपसंहरति..तम्हा जिणमग्गादो गुणेहिं आदं परं च दवेसु ।
अभिगच्छदुणिम्मोहं इच्छदि जदि अप्पणो अप्पा ॥९॥ ... तस्माजिनमार्गाद्गुणैरात्मानं परं च द्रव्येषु ।
अभिगच्छतु निर्मोहमिच्छति यद्यात्मन आत्मा ॥ ९० ॥ इह खल्वागमनिगदितेष्वनन्तेषु गुणेषु कैश्चिद्गुणैरन्ययोगव्यवच्छेदकतया साधारणचैतन्यद्रव्यत्वेनाभिसंबद्धं, न केवलमात्मानम् । परं च यथोचितचेतनाचेतनपरकीयद्रव्यत्वेनाभिसंबद्धम् । कस्मात् । णिच्छयदो निश्चयतः निश्चयनयानुकूलं भेदज्ञानमाश्रित्य । जो यः कर्ता सो स मोहक्खयं कुणदि निर्मोहपरमानन्दैकखभाव शुद्धात्मनो विपरीतस्य मोहस्य क्षयं करोतीति सूत्रार्थः ॥ ८९ ॥ अथ पूर्वसूत्रे यदुक्तं खपरभेद विज्ञानं तदागमतः सिद्ध्यतीति प्रतिपादयति-तम्हा जिणमग्गादो यस्मादेवं भणितं पूर्व स्वपरभेदविज्ञानाद् मोहक्षयो भवति, तस्मात्कारणाजिनमार्गाजिनागमात् गुणेहिं गुणैः आदं आत्मानं, न केवलमात्मानं परं च परद्रव्यं च । केषु मध्ये । दवेसु शुद्धात्मादिषद्रव्यमध्येषु अभिगच्छदु अभिगच्छतु जानातु यदि । किम् । णिम्मोहं इच्छदि जदि निर्मोहभावमिच्छति यदि अपने द्रव्य स्वरूपसे [ अभिसंबद्धं ] संयुक्त [ जानाति ] जानता है, [च ] और [ परं] पर अर्थात् पुद्गलादि अचेतनको ,जड़ स्वरूप कर आत्मासे भिन्न अपने अचेतन द्रव्य स्वरूप संयुक्त जानता है, [सः] वह जीव [ मोहक्षयं] मोहका क्षय [ करोति ] करता है। भावार्थ-जो जीव अपने चैतन्य स्वभावकर आपको परस्वभावसे भिन्न जानते हैं, और परको जड़ स्वभावसे पर ( अन्य ) जानते हैं, वे जीव स्वपरविवेकी हैं, और वे ही भेदविज्ञानी मोहका क्षय करते हैं। इसलिये मैं स्वपर विवेकके निमित्त प्रयत्न ( उद्योग ) करता हूँ ॥ ८९ ॥ अव स्वपर विवेककी सवप्रकार सिद्धि जिनभगवान् प्रणीत आगमसे करनी चाहिये, ऐसा कहकर इस कथनका संक्षेप करते हैं-[तस्मात् ] इसलिये [यदि] जो [आत्मा] यह जीव [आत्मनः] आपको [निर्मोह मोह रहित वीतराग भावरूप [इच्छति] चाहता है,तो [जिनमार्गात्] वीतरागदेव कथित आगमसे [ गुणैः ] विशेष गुणोंके द्वारा [ द्रव्येषु ] छह द्रव्योंमेंसे [आत्मानं ] आपको [च ] और [परं] अन्य द्रव्योंको [ अभिगच्छतु]