________________
८९.]. '-प्रवचनसारः
१११ जो मोहरागदोसे णिहणदि उवलम्भ जोण्हमुवदेसं । सो सवदुक्खमोक्खं पावदि अचिरेण कालेण ॥ ८८॥
यो मोहरागद्वेषान्निहन्ति उपलभ्य जैनमुपदेशम् ।
स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेन ।। ८८ ॥ इह हि द्राधीयसि सदाजवं जवपथे कथमप्यमुं समुपलभ्यापि जैनेश्वरं निशिततरवारिधारापथस्थानीयमुपदेशं य एव मोहरागद्वेषाणामुपरि दृढतरं निपातयति स एव निखिलदुःखपरिमोक्षं क्षिप्रमेवाप्नोति, नापरो व्यापारः करवालपाणिरिव । अत एव सर्वारम्भेण मोहक्ष-. पणाय पुरुषकारे निषीदामि ॥ ८८॥ अथ स्वपरविवेकसिद्धेरेव मोहक्षपणं भवतीति स्वपरविभागसिद्धये प्रयतते
णाणप्पगमप्पाणं परं च दबत्तणाहिसंबद्धं ।
जाणदि जदि णिच्छयदो जो सो मोहक्खयं कुणदि ॥ ८९ ॥ एव मोहरागद्वेपानिहन्ति । किं कृत्वा । उपलभ्य प्राप्य । कम् । जैनोपदेशम् । स सर्वदुःखमोक्षं प्राप्नोति । केन । स्तोककालेनेति । तद्यथा-एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियादिदुर्लभपरंपरया जैनोपदेशं प्राप्य मोहरागद्वेषविलक्षणं निजशुद्धात्मनिश्चलानुभूतिलक्षणं निश्चयसम्यक्त्वज्ञानद्वयाविनाभूतं वीतरागचारित्रसंज्ञं निशितखड्गं य एव मोहरागद्वेषशत्रूनामुपरि दृढतरं पातयति स एव पारमार्थिकानाकुलत्वलक्षणसुखविलक्षणानां दुःखानां क्षयं करोतीत्यर्थः ॥ ८८॥ एवं द्रव्यगुणपर्यायविषये मूढत्वनिराकरणार्थ गाथाषट्रेन तृतीयज्ञानकण्ठिका गता । अथ खपरात्मयोर्भेदज्ञानात् मोहक्षयो भवतीति प्रज्ञापयति-णाणप्पगमप्पाणं परं च दबत्तणाहिसंबद्धं जाणदि जदि ज्ञानात्मकमात्मानं जानाति यदि । कथंभूतम् । खकीयशुद्धउद्यमको दिखलाते हैं-[य] जो पुरुप [ जैनं उपदेशं] वीतराग प्रणीत आत्मधर्मके उपदेशको [ उपलभ्य ] पाकर [ मोहरागद्वेषान् ] मोह, राग, और द्वेषभावोंको [निहन्ति] घात करता है, [ सः] वह [अचिरेण कालेन ] बहुत थोड़े समयसे [ सर्वदुःखमोक्षं] संपूर्ण दुःखोंसे भिन्न (जुदा ) अवस्थाको [प्राप्नोति ] पाता है । भावार्थ-इस अनादि संसारमें किसी एक प्रकारसे तलवारकी धारके समान जिनप्रणीत उपदेशको पाकर, जो मोह, राग, द्वेषरूप शत्रओंको मारता है, वह जीव शीघ्र ही सब दुःखोंसे मुक्त होकर (छूटकर ) सुखी होता है । जैसे कि सुभट तलवारसे शत्रुओंको मारकर सुखसे बैठता है। इसलिये मैं सब तरह उद्यमी होकर मोहके नाश करनेको पुरुपार्थमें सावधान हुआ बैठा हूँ॥ ८८ ॥ अब स्वपरभेदके विज्ञानकी सिद्धिसे ही मोहका नाश होता है, इसलिये स्व तथा परके भेदकी सिद्धिके लिये प्रयत्न करते हैं-[य] जो जीव [ यदि ] यदि [निश्चयतः] निश्चयसे [ज्ञानात्मकं ] ज्ञानस्वरूप [ आत्मानं ] परमात्माको [ द्रव्यत्वेन ].