________________
१०८
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ८६' अथ मोहक्षपणोपायान्तरमालोचयति- .
जिणसत्थादो अहे पचक्खादीहिं बुज्झदो णियमा। खीयदि मोहोवचयो तम्हा सत्थं समधिदव्वं ॥ ८६॥
जिनशास्त्रादर्थान् प्रत्यक्षादिभिर्बुध्यमानस्य नियमात् । ।
क्षीयते मोहोपचयः तस्मात् शास्त्रं समध्येतव्यम् ॥ ८६ ॥ यत्किल द्रव्यगुणपर्यायस्वभावेनार्हतो ज्ञानादात्मनस्तथा ज्ञानं मोहक्षपणोपायत्वेन प्राक् प्रतिपन्नम् । तत् खलूपायान्तरमिदमपेक्षते । इदं हि विहितप्रथमभूमिकासंक्रमणस्य सर्वज्ञोपज्ञतया सर्वतोऽप्यबाधितं शाब्दं प्रमाणमाक्रम्य क्रीडतस्तत्संस्कारस्फुटीकृतविशिष्टसंवेदनशक्तिसंपदः सहृदयविद्वजनचित्तानन्दप्रकाशदात्रानन्दोद्भेददायिना प्रत्यक्षेणान्येन वा निर्विकारखशुद्धात्मभावनया रागद्वेषमोहा निहन्तव्या इति सूत्रार्थः ।। ८५ ॥ अथ द्रव्यगुणपर्यायपरिज्ञानाभावे मोहो भवतीति यदुक्तं पूर्व तदर्थमागमाभ्यासं कारयति । अथवा द्रव्यगुणत्वपर्यायत्वैरहत्परिज्ञानादात्मपरिज्ञानं भवतीति यदुक्तं तदात्मपरिज्ञानमिममागमाभ्यासमपेक्षत इति पातनिकाद्वयं मनसि धृत्वा सूत्रमिदं प्रतिपादयति-जिणसत्थादो अद्वे पच्चक्खादीहिं बुज्झदो णियमा जिनशास्त्रात्सकाशाच्छुद्धात्मादिपदार्थान् प्रत्यक्षादिप्रमाणैर्बुध्यमानस्य जानतो जीवस्य नियमान्निश्चयात् । किं फलं भवति । खीयदि मोहोवचयो दुरभिनिवेशसंस्कारकारी मोहोपचयः खीयदि क्षीयते प्रलीयते क्षयं याति । तम्हा सत्थं समधिदव्वं तस्माच्छास्त्रं सम्यगध्येतव्यं पठनीयमिति । तद्यथा-वीतरागसर्वज्ञप्रणीतशास्त्रात् 'एगो मे सस्सदो अप्पा' इत्यादि परमात्मोपदेशकश्रुतज्ञानेन तावदात्मानं जानीते कश्चिद्भव्यः, तदनन्तरं विशिष्टाभ्यासवशेन परमसमाधिकाले रागादिविकल्परहितमानसप्रत्यक्षेण च तमेवात्मानं परिच्छि. लक्षण है। इन तीन चिह्नों ( लक्षणों ) से मोहको उत्पन्न होते हुए देखकर उसका नाश अवश्य ही करना चाहिये ।। ८५ ॥ आगे मोहका क्षय करनेके लिये अन्य उपायका विचार करते हैं-[प्रत्यक्षादिभिः ] प्रत्यक्ष, परोक्ष, प्रमाण ज्ञानों करके [जिनशास्त्रात् ] वीतराग सर्वज्ञ प्रणीत आगमसे [अर्थान् ] पदार्थों को [ वुध्यमानस्य] जाननेवाले पुरुपके [नियमात् ] नियमसे [ मोहोपचयः] मोहका समूह अर्थात् विपरीतज्ञान व श्रद्धान [क्षीयते ] नाशको प्राप्त होता है, [ तस्मात् ] इसलिये [शास्त्रं ] जिनागमको [समध्येतव्यं ] अच्छी तरह अध्ययन करना चाहिये । भावार्थ-पहले मोहके नाश करनेका उपाय, अहँतके द्रव्य, गुण, पर्यायके जाननेसे आत्माका ज्ञान होना बतलाया है, परंतु वह उपाय दूसरे उपायको भी चाहता है, क्योंकि अर्हतके द्रव्य, गुण, पर्यायका ज्ञान जिनागमके विना नहीं होता । इसलिये जिनागम मोहके नाशमें एक वलवान् उपाय है, जिन भव्यजीवोंने पहले ही ज्ञान-भूमिकामें गमन किया है, वे कुनयोंसे अखंडित जिनप्रणीत आगमको प्रमाण करके