________________
८५. ]
- प्रवचनसारः
१०७
स्येव भवति नाम नानाविधो बन्धः । • ततोऽमी अनिष्टकार्यकारिणो मुमुक्षुणा मोहरागद्वेषाः सम्यग्निर्मूलकाषं कषित्वा क्षपणीयाः ॥ ८४ ॥
अथामी अमीभिर्लिङ्गैरुपलभ्योद्भवन्त एव निशुम्भनीया इति विभावयतिअट्ठे अजधागणं करुणाभावो य मणुवतिरिएसु । विससु अप्पसंगो मोहस्सेदाणि लिंगाणि ॥ ८५ ॥ अर्थे अयथाग्रहणं करुणाभावश्च तिर्यमनुजेषु ।
W
www
विषयेषु च प्रसङ्गो मोहस्यैतानि लिङ्गानि ॥ ८५ ॥
अर्थानामयाथातथ्यप्रतिपत्त्यया तिर्यग्मनुष्येषु प्रेक्षार्हेष्वपि कारुण्यबुद्ध्या च मोहमभीष्ट विषयप्रसङ्गेन रागमनभीष्टविषयाप्रीत्या द्वेषमिति त्रिभिर्लिङ्गैरधिगम्य क्रममिति संभवन्नपि त्रिभूमिकोऽपि मोहो निहन्तव्यः ॥ ८५ ॥
भूतो बन्धो भवति ततो रागादिरहितशुद्धात्मध्यानेन ते रागद्वेषमोहाः सम्यक् क्षपयितव्या इति तात्पर्यम् ॥ ८४ ॥ अथ स्वकीयस्वकीयलिङ्गै रागद्वेषमोहान् ज्ञात्वा यथासंभवं त एव विनाशयितव्या इत्युपदिशति - अट्ठे अजधागहणं शुद्धात्मादिपदार्थे यथास्वरूपस्थितेऽपि विपरीताभिनिवेशरूपेणायथाग्रहणं करुणाभावो य शुद्धात्मोपलब्धिलक्षणपरमोपेक्षासंयमाद्विपरीतः करुणाभावो दयापरिणामश्च अथवा व्यवहारेण करुणाया अभावः । केषु विषयेषु । मणुवतिरिएसु मनुष्यतिर्यग्जीवेषु इति दर्शनमोह चिह्नम् । विसएसु अ पसंगो निर्विषयसुखास्त्रादरहितबहिरात्मजीवानां मनोज्ञामनोज्ञविषयेषु च योऽसौ प्रकर्षेण सङ्गः संसर्गस्तं दृष्ट्वा प्रीत्यप्रीतिलिङ्गाभ्यां चारित्रमोहसंज्ञौ रागद्वेषौ च ज्ञायेते विवेकिभिः, ततस्तत्परिज्ञानानन्तरमेव उस हस्तिनीके पास आते देख लड़नेको सामने दौड़ता है, और तृणादिकसे आच्छादित ( ढँके हुए ) गड्ढेमें पड़कर पकड़नेवाले पुरुषोंसे नाना प्रकारसे बाँधा जाता है । इसीतरह इस जीवके भी मोह, राग, द्वेप भावोंसे अनेक प्रकार कर्मबंध होता है । इसलिये मोक्षकी इच्छा करनेवालेको अनिष्ट कार्यके कारणरूप मोहादि तीनों भाव मूलसत्तासे ही सर्व प्रकार क्षय करना चाहिये ॥ ८४ ॥ आगे कहते हैं, कि ऊपर कहे तीनों भाव इन लक्षणोंसे उत्पन्न होते देखकर नाश करना चाहिये - [ अ ] पदार्थों में [ अयथाग्रहणं ] जैसेका तैसा ग्रहण नहीं करना, अर्थात् अन्यका अन्य जानना [ च ] तथा [ तिर्यङ्मनुजेषु ] तिर्यंच और मनुष्यों में [ करुणाभावः ] ममतासे दयारूप भाव [च] और [ विषयेषु ] संसारके इष्ट अनिष्ट पदार्थों में [ प्रसङ्गः ] लगना [ एतानि ] इतने [ मोहस्य ] मोहके [ लिङ्गानि ] चिह्न हैं । भावार्थ - मोहके तीन भेद हैं- दर्शनमोह, राग, और द्वेप | पदार्थोंको औरका और जानना, तथा मनुष्य तिर्यंचोंमें ममत्वबुद्धिसे दया होना, ये तो दर्शनमोहके चिह्न हैं । इष्ट विषयों में प्रीति, यह रागका चिह्न है, और अनिष्ट ( अप्रिय ) पदार्थों में क्रूर दृष्टि यह द्वेषका