________________
१०४
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ८२*सर्वेऽपि चाहन्तस्तेन विधानेन क्षपितकर्मांशाः।
कृत्वा तथोपदेशं निर्वृतास्ते नमस्तेभ्यः ॥ ८२॥ . यतः खल्वतीतकालानुभूतक्रमप्रवृत्तयः समस्ता अपि भगवन्तस्तीर्थकराः प्रकारान्तरस्यासंभवादसंभावितद्वैतेनामुनैवैकेन प्रकारेण क्षपणं कर्मांशानां स्वयमनुभूय, परमाप्ततया परेषामप्यायत्यामिदानीत्वे वा मुमुक्षूणां तथैव तदुपदिश्य निःश्रेयसमध्याश्रिताः । ततो नान्यद्वर्त्म निर्वाणस्येत्यवधार्यते । अलमथवा प्रलपितेन । व्यवस्थिता मतिर्मम, नमो भगवद्भयः ॥ ८२॥
अथ शुद्धात्मलाभपरिपन्थिनो मोहस्य स्वभावं भूमिकाश्च विभावयतिपरिज्ञानात्पश्चात्तथाभूतखात्मावस्थानरूपेण तेन पूर्वोक्तप्रकारेण खविदकम्मंसा क्षपितकर्माशाविनाशितकर्मभेदा भूत्वा किच्चा तधोवदेसं अहो भव्या अयमेव निश्चयरत्नत्रयात्मकशुद्धात्मोपलम्भलक्षणो मोक्षमार्गो नान्य इत्युपदेशं कृत्वा णिवादा निर्वृता अक्षयानन्तसुखेन तृप्ता जाताः, ते ते भगवन्तः । णमो तेसिं एवं मोक्षमार्गनिश्चयं कृत्वा श्रीकुन्दकुन्दाचार्यदेवास्तस्मै निजशुद्धात्मानुभूतिस्वरूपमोक्षमार्गाय तदुपदेशकेभ्योऽर्हङ्ग्यश्च तदुभयस्वरूपाभिलाषिणः सन्तो 'नमोस्तु तेभ्य' इत्यनेन पदेन नमस्कारं कुर्वन्तीत्यभिप्रायः ।। ८२ ॥ अथ रत्नत्रयाराधका एव पुरुषा दानपूजागुणप्रशंसानमस्कारार्हा भवन्ति नान्या इति कथयति
दंसणसुद्धा पुरिसा णाणपहाणा समग्गचरियथा । __ पूजासकाररिहा दाणस्स य हि ते णमो तेर्सि ॥ *७ ॥ दसणसुद्धा निजशुद्धात्मरुचिरूपनिश्चयसम्यक्तवसाधकेन मूढत्रयादिपञ्चविंशतिमलरहितेन तत्त्वार्थश्रद्धानलक्षणेन दर्शनेन शुद्धा दर्शनशुद्धाः पुरिसा पुरुषा जीवाः । पुनरपि कथंभूताः । णाणपहाणा निरुपमखसंवेदनज्ञानसाधकेन वीतरागसर्वज्ञप्रणीतपरमागमाभ्यासलक्षणज्ञानेन प्रधानाः समर्थाः प्रौढज्ञानप्रधानाः । पुनश्च कथंभूताः । समग्गचरियथा निर्विकारनिश्च[क्षपितकर्माशा] जिन्होंने कर्मोंके अंश विनाश किये हैं, ऐसे [ ते सर्व अर्हन्त अपि ] वे सब भगवन्त तीर्थंकरदेव भी [तथा] उसी प्रकार [उपदेशं कृत्वा] उपदेश करके [निवृत्ताः] मोक्षको प्राप्त हुए। [तेभ्यः ] उन अरहंत देवोंको [नमः] मेरा. नमस्कार होवे। भावार्थ-भगवान् तीर्थंकरदेवने पहले अरहंतका खरूप, द्रव्य, गुण, पर्यायसे जाना, पीछे उसी प्रकार अपने स्वरूपका अनुभव करके समस्त कर्मोंका नाश किया, और उसी प्रकार भव्यजीवोंको उपदेश दिया, कि यही मोक्ष-मार्ग है, अन्य नहीं है। तथा आज पंचमकाल (कलियुग) में भी वही उपदेश चला
आता है। इसलिये अब वहुत कहाँतक कहें, श्रीभगवन्त वीतरागदेव बड़े ही उपकारी __ हैं, उनको तीनों काल नमस्कार होवे ॥ ८२ ॥ आगे शुद्धात्माके लाभका घातक मोहके