________________
१०३
। ८२.]
- प्रवचनसारःजीवो व्यपगतमोह उपलब्धवांस्तत्त्वमात्मनः सम्यक् ।
जहाति यदि रागद्वेषौ स आत्मानं लभते शुद्धम् ॥ ८१ ॥ एवमुपवर्णितस्वरूपेणोपायेन मोहमपसार्यापि सम्यगात्मतत्त्वमुपलभ्यापि. यदि नाम रागद्वेषौ निर्मूलयति तदा शुद्धमात्मानमनुभवति । यदि पुनः पुनरपि तावनुवर्तेते. तदा प्रमादतत्रतया लुण्ठितशुद्धात्मतत्त्वोपलम्भचिन्तारत्नोऽन्तस्ताम्यति । अतो मया रागद्वेषनिषेथायात्यन्तं जागरितव्यम् ॥ ८१॥ ___ अथायमेवैको भगवद्भिः स्वयमनुभूयोपदर्शितो निःश्रेयसः पारमार्थिकः पन्था इति मतिं व्यवस्थापयति
सवे वि य अरहंता तेण विधाणेण खविदकम्मंसा।
किचा तधोवदेसं णिचादा ते णमो तेसिं ॥ ८२॥ संशयादिरहितत्वेन जहदि जदि रागदोसे शुद्धात्मानुभूतिलक्षणवीतरागचारित्रप्रतिबन्धको
चारित्रमोहसंज्ञौ रागद्वेषौ यदि त्यजति सो अप्पाणं लहदि सुद्धं स एवभेदरनत्रयपरि' णतो जीवः शुद्धबुद्धकस्वभावमात्मानं लभते मुक्तो भवतीति । किंच' पूर्व ज्ञानकण्ठिकायां 'उवओगविसुद्धो सो खवेदि देहुन्भवं दुक्खं' इत्युक्तं, अत्र तु 'चय (जह ) दि जदि रागदोसे सो अप्पाणं लहदि सुद्धं' इति भणितम् , उभयत्र मोक्षोऽस्ति । को विशेषः । प्रत्युत्तरमाह-तत्र शुभाशुभयोनिश्चयेन समानत्वं ज्ञात्वा पश्चाच्छुद्धे शुभरहिते निजस्वरूपे स्थित्वा मोक्षं लभते, तेन कारणेन शुभाशुभमूढत्वनिरासार्थ ज्ञानकण्ठिका भण्यते । अत्र तु द्रव्यगुणपर्यायैराप्तस्वरूपं ज्ञात्वा पश्चात्तद्रूपे वशुद्धात्मनि स्थित्वा मोक्षं प्राप्नोति, ततः कारणादियमातात्ममूढत्वनिरासार्थ ज्ञानकण्ठिका इत्येतावान् विशेषः ॥ ८१ ॥ अथ पूर्व द्रव्यगुणपर्यायैराप्तखरूपं विज्ञाय पश्चात्तथाभूते खात्मनि स्थित्वा सर्वेऽप्यर्हन्तो मोक्षं गता इति वमनसि निश्चयं करोति-सबे वि य अरहंता सर्वेऽपि चाहन्तः तेण विधाणेण द्रव्यगुणपर्यायैः पूर्वमर्हस्वरूप [ उपलब्धवान् ] प्राप्त करता हुआ [ यदि] जो [रागद्वेषौ ] राग द्वेपरूप प्रमाद भाव [जहाति ] त्याग देवे, [तदा] तो [ सः] वह जीव [ शुद्धं आत्मानं] निर्मल निज स्वरूपको [लभते] प्राप्त होवे । भावार्थ-जो कोई भव्यजीव पूर्व कहे हुए उपायसे मोहका नाश करे, आत्म-तत्त्वरूप चिंतामणि-रत्नको पावे,
और पानेके पश्चात् राग द्वेष रूप प्रमादके वश न होवे, तो शुद्धात्माका अनुभव कर सके, और यदि राग द्वेपके वशीभूत होवे, तो प्रमादरूप चोरसे शुद्धात्म अनुभवरूप चिंतामणि-रत्नको लुटाके पीछे अंतःकरणमें (चित्तमें ) अत्यंत दुःख पावे । इसलिये राग द्वेपके विनाशके निमित्त मुझको सावधान होके जागृत ही रहना चाहिये ॥ ८१ ॥ आगे कहते हैं, कि भगवंतदेवने ही आप अनुभव कर यही एक मोक्ष-मार्ग दिखाया है, ऐसी बुद्धिकी स्थापना करते हैं-तेन विधानेन] तिस पूर्वकथित विधानसे