________________
९६
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा०.७६माणा विषयानभिलषन्तस्तानेवानुभवन्तश्च प्रलयात् क्लिश्यन्ते । अतः पुण्यानि सुखाभासस्य दुःखस्यैव साधनानि स्युः ॥ ७५ ॥ अथ पुनरपि पुण्यजन्यस्येन्द्रियसुखस्य बहुधा दुःखत्वमुद्योतयति
सपरं बाधासहियं विच्छिण्णं बंधकारणं विसमं । जं इंदियेहिं लद्धं तं सोक्खं दुक्खमेव तहा ॥ ७६ ॥
सपरं बाधासहितं विच्छिन्नं बन्धकारणं विषमम् ।
यदिन्द्रियैर्लब्धं तत्सौख्यं दुःखमेव तथा ॥ ७६ ॥ सपरत्वात् बाधासहितत्वात् विच्छिन्नत्वात् बन्धकारणत्वात् विषमत्वाच पुण्यजन्यमपीन्द्रियसुखं दुःखमेव स्यात् । सपरं हि सत् परप्रत्ययत्वात् पराधीनतया, बाधासहितं दुःखकारणानि इति ।। ७५ ॥ अथ पुनरपि पुण्योत्पन्नस्येन्द्रियसुखस्य बहुधा दुःखत्वं प्रकाशयति-सपरं सह परद्रव्यापेक्षया वर्तते सपरं भवतीन्द्रियसुखं, पारमार्थिकसुखं तु परद्रव्यनिरपेक्षत्वादात्माधीनं भवति । बाधासहियं तीव्रक्षुधातृष्णाद्यनेकबाधासहितत्वाद्वाधासहितमिन्द्रियसुखं, निजात्मसुखं तु पूर्वोक्तसमस्तबाधारहितत्वादव्याबाधम् । विच्छिण्णं प्रतिपक्षभूतासातोदयेन सहितत्वाद्विच्छिन्नं सान्तरितं भवतीन्द्रियसुखं, अतीन्द्रियसुखं तु प्रतिपक्षभूतासातोदयाभावान्निरन्तरम् । बंधकारणं दृष्टाश्रुतानुभूतभोगाकाङ्क्षाप्रभृत्यनेकापध्यानवशेन भाविनरकादिदुःखोत्पादककर्मबन्धोत्पादकत्वाद्वन्धकारणमिन्द्रियसुखं, अतीन्द्रियसुखं तु सर्वापध्यानरहितत्वादबन्धकारणम् । विसमं विगतः शमः परमोपशमो यत्र तद्विषममतृप्तिकरं हानिवृद्धिसहितत्वाद्वा विषमं, अतीन्द्रियसुखं तु परमतृप्तिकरं हानिवृद्धिरहितम् । जं इंदियेहिं लद्धं तं सोक्खं दुक्खमेव तहा यदिन्द्रियैर्लब्धं संसारसुखं तत्सुखं यथा पूर्वोक्तपञ्चविशेषणविनहीं होती, इसी प्रकार पापी जीवोंकी तरह ये पुण्यवन्त भी तृष्णा-बीजसे बढ़े हुए दुःखरूप अंकुरके वश क्रमसे विषयोंको चाहते हैं, बारम्बार भोगते हैं, और क्लेशयुक्त होते हैं, जबतक कि मर नहीं जाते । इसलिये पुण्य सुखाभासरूप दुःखके कारण हैं; सब प्रकारसे त्यागने योग्य हैं ॥ ७५ ॥ आगे फिर भी पुण्यजनित इंद्रिय-सुखोंको बहुत ' प्रकारसे दुःखरूप कहते हैं-[ यत् ] जो [ इन्द्रियैः ] पाँच इंद्रियोंसे [ लब्धं] प्राप्त हुआ [सौख्यं ] सुख है, [ तत् ] सो [ तथा ] ऐसे सुखकी तरह [दुःखमेव ] दुःखरूप ही है, क्योंकि जो सुख [सपरं] पराधीन है, [ बाधासहित] क्षुधा, तृषादि बाधा युक्त है, [ विच्छिन्नं ] असाताके उदयसे विनाश होनेवाला है,
[बन्धकारणं] कर्मबंधका कारण है, क्योंकि जहाँ इंद्रियसुख होता है, वहाँ ... — अवश्य रागादिक दोषोंकी सेना होती है। उसीके अनुसार अवश्य कर्म-धूलि लगती है।
और वह सुख [विषमं] विषम अर्थात् चंचलपनेसे हानि वृद्धिरूप है। भावार्थ-सांसा' रिक सुख और दुःख वास्तवमें दोनों एक ही हैं, क्योंकि जिस प्रकार सुख पराधीन, बाधा