________________
६४.]
- प्रवचनसार:मुपगतेषु रम्येषु विषयेषु रतिरुपजायते । ततो व्याधिस्थानीयत्वादिन्द्रियाणां व्याधिसात्म्यसमत्वाद्विषयाणां च न छद्मस्थानां पारमार्थिकं सौख्यम् ॥ ६३॥ अथ यावदिन्द्रियाणि तावत्स्वभावादेव दुःखमेवं वितर्कयति
जेसिं विसयेसु रदी तेसिं दुक्खं वियाण सम्भावं । जइ तं ण हि सन्भावं वावारो णस्थि विसयत्थं ॥ ६४॥
येषां विषयेषु रतिस्तेषां दुःखं विजानीहि स्वाभावम् ।
यदि तन्न हि स्वभावो व्यापारो नास्ति विषयार्थम् ॥ ६४ ॥ येषां जीवदवस्थानि हतकानीन्द्रियाणि, न नाम तेषामुपाधिप्रत्ययं दुःखम् । किंतु 'स्वाभाविकमेव, विषयेषु रतेरवलोकनात् । अवलोक्यते हि तेषां स्तम्बेरमस्य करेणुकुट्टनीमात्रस्पर्श इव, सफरस्य बडिशामिषस्वाद इव, इन्दिरस्य संकोचसंमुखारविन्दामोद इव, पतङ्गस्य प्रदीपाच रूप इव, कुरङ्गस्य मृगयुगेयस्वर इव, दुर्निवारेन्द्रियवेदनावशीकृतानामासननिपातेष्वपि विषयेष्वभिपातः । यदि पुनर्न तेषां दुःखं स्वाभाविकमभ्युपगम्येत तदोपशान्तशीतज्वरस्य संस्वेदनमिव, प्रहीणदाहज्वरस्यारनालपरिषेव इव, निवृत्तनेत्रसंरम्भस्य विस्तरः-मनुजादयो जीवा अमूर्तातीन्द्रियज्ञानसुखाखादमलभमानाः सन्तः मूर्तेन्द्रियज्ञानसुखनिमित्तं पञ्चेन्द्रियेषु मैत्री कुर्वन्ति । ततश्च तप्तलोहगोलकानामुदकाकर्षणमिव विपयेषु तीव्रतृष्णा जायते । तां तृष्णामसहमाना विषयाननुभवन्ति इति । ततो ज्ञायते पञ्चेन्द्रियाणि व्याधिस्थानीयानि, विषयाश्च तत्प्रतीकारोषधस्थानीया इति संसारिणां वास्तवं सुखं नास्ति ॥ ६३ ॥ अथ यावदिन्द्रियव्यापारस्तावदुःखमेवेति कथयति-जेसिं विसयेसु रदी येषां निर्विषयातीन्द्रि‘यपरमात्मखरूपविपरीतेषु विषयेषु रतिः तेसिं दुक्खं वियाण सम्भावं तेषां बहिर्मुखजीवानां निजशुद्धात्मद्रव्यसंवित्तिसमुत्पन्ननिरुपाधिपारमार्थिकसुखविपरीतं स्वभावेनैव दुःखमस्तीति विजानीहि । कस्मादिति चेत् । पञ्चेन्द्रियविषयेषु रतेरवलोकनात् जइ तं ण हि सब्भावं यदि नित सुखोंमें [ रमन्ति ] क्रीड़ा करते हैं। भावार्थ-संसारी जीवोंके प्रत्यक्षज्ञानके अभावसे परोक्षज्ञान है । जो कि इंद्रियोंके आधीन है, और तप्त लोहे के गोलेके समान महा-मोहरूप कालाग्निसे ग्रसित तीव्र तृष्णा सहित है। जैसे व्याधिसे पीड़ित होकर रोगी औपध सेवन करता है, उसी प्रकार इंद्रियरूप व्याधिसे दुःखी होकर यह जीव इन्द्रियोंके स्पर्श रसादि विषयरूप औपधका सेवन करता है। इससे सिद्ध हुआ, कि परोक्षज्ञानी अत्यंत दुःखी है, उनके आत्मीक निश्चयसुख नहीं है ॥ ६३ ।। आगे कहते हैं, कि जवतक इन्द्रियाँ हैं, तबतक स्वाभाविक दुःख ही है-[येषां जिन जीवोंकी [विषयेषु ] इंद्रिय विपयोंमें [रतिः] प्रीति है, [ तेषां] उनके [दुःखं ] दुःख [खाभावं ] स्वभावसे ही [विजानीहि ] जानो । क्योंकि [ यदि ] जो [ तत् ] वह इन्द्रियजन्य दुःख [हि] निश्चयसे [खभावं ] सहज ही से उत्पन्न हुआ