________________
६२. ]
अथ केवलिनामेव पारमार्थिक सुखमिति श्रद्धापयति
णो सद्दति सोक्खं सुहेसु परमं ति विगदघादीणं । सुणिदूण ते अभवा भवा वा तं पडिच्छंति ॥ ६२ ॥ न श्रति सौख्यं सुखेषु परममिति विगतघातिनाम् ।
श्रुत्वा ते अभव्या भव्या वा तत्प्रतीच्छन्ति ॥ ६२ ॥
प्रवचनसारः
८१
इह खलु स्वभावप्रतिघातादाकुलत्वाच्च मोहनीयादिकर्मजालशालिनां सुखाभासेऽप्यपारमार्थिकी सुखमिति रूढिः । केवलिनां तु भगवतां प्रक्षीणघातिकर्मणां स्वभावप्रतिघाताभावादनाकुलत्वाच्च यथोदितस्य हेतोर्लक्षणस्य च सद्भावात्पारमार्थिकं सुखमिति श्रद्धेयम् । लक्षणसुखाविनाभूतं त्रैलोक्योदर विचरवर्तिसमस्त पदार्थयुगपत्प्रकाशकमिष्टं ज्ञानं च लब्धं, ततो ज्ञायते केवलिनां ज्ञानमेव सुखमित्यभिप्राय: ॥ ६१ ॥ अथ पारमार्थिकसुखं केवलिनामेव, संसारिणां ये मन्यन्ते तेऽभव्या इति निरूपयति - णो सद्दहति नैव श्रद्दधति न मन्यन्ते । किम् । सोक्खं निर्विकारपरमाह्लादैकसुखम् । कथंभूतं न मन्यन्ते । सुहेसु परमं ति सुखेषु मध्ये तदेव परमसुखम् । केषां संबन्धि यत्सुखम् । विगदघादीणं विगतघातिकर्मणां केवलिनाम् । किं कृत्वापि न मन्यन्ते । सुणिदूण 'जादं सयं समत्तं' इत्यादिपूर्वोक्तगाथात्रयकथितप्रकारेण श्रुत्वापि ते अभवा ते अभव्याः ते हि जीवा वर्तमानकाले सम्यक्त्वरूपभव्यत्वव्यत्तत्यभावादभव्या भण्यन्ते, न पुनः सर्वथा भवा वा तं पडिच्छंति ये वर्तमानकाले सम्यक्त्वरूपभव्यत्वव्यक्तिपरिणतास्तिष्ठन्ति ते तदनन्तसुखमिदानीं मन्यन्ते । ये च सम्यक्त्वरूपभव्यत्वव्यक्त्या भाविकाले परिणमिष्यन्ति ते च दूरभव्या अग्रे श्रद्धानं कुर्युरिति । अयमत्रार्थः — मारणार्थ होनेपर ज्ञान दर्शनसे सबका जानना और देखना होता है । यही स्वच्छंदता से निरावाध ( निराकुल ) सुख है । इसलिये अनन्तज्ञान दर्शन सुखके कारण हैं, और अभेदकी विवक्षासे ( कहनेकी इच्छासे) जो केवलज्ञान है, वही आत्मीक सुख है, क्योंकि केवलज्ञान सुखस्वरूप ही है । आत्माके दुःखका कारण अनिष्टस्वरूप अज्ञान है, वह तो केवल - अवस्था में नाशको प्राप्त होता है, और सुखका कारण इष्टस्वरूप जो सबका जाननारूप ज्ञान है, वह प्रगट होता है । सारांश यह है, कि केवलज्ञान ही सुख है, अधिक कहने से क्या ? ॥ ६१ ॥ अब केवलीके ही पारमार्थिक अतीन्द्रियसुख है, ऐसा निश्चय करते हैं[ विगतघातिनां ] जिनके घातियाकर्मो का क्षय हो गया है, ऐसे केवली भगवान के [ सुखेषु परमं सौख्यं ] अन्य सव सुखोंमें उत्कृष्ट अतींद्रिय सुख है, [ इति श्रुत्वा ] ऐसा सुनकर [ ये] जो कोई पुरुष [ न हि श्रद्दधति ] विश्वास नहीं करते, [ते] वे पुरुष [ अभव्याः ] सम्यक्त्वरूप परिणतिसे रहित अभव्य हैं । [ वा ] और जो पुरुष [ तत् ] केवलीके उस अतींद्रिय सुखको [ प्रतीच्छन्ति ] मानते हैं, [ 'ते' भव्या ] वे भव्य हैं, अर्थात् सम्यक्त्व परिणामकर सहित हैं । भावार्थ
प्र० ११