________________
५३.]..
अथ ज्ञानादभिन्नस्य सौख्यस्य स्वरूपं प्रपञ्चयन् ज्ञानसौख्ययोः हेयोपादेयत्वं
चिन्तयति---
प्रवचनसारः
६९
अस्थि अमुत्तं मुत्तं अदिदियं इंदियं च अत्थेसु ।
गाणं च तहा सोक्खं जं तेसु परं च तं णेयं ॥ ५३ ॥ अस्त्यमूर्त मूर्तमतीन्द्रियमैन्द्रियं चार्थेषु ।
ज्ञानं च तथा सौख्यं यत्तेषु परं च तत् ज्ञेयम् ॥ ५३ ॥ अत्र ज्ञानं सौख्यं च मूर्तमिन्द्रियजं चैकमस्ति । इतरदमूर्तमतीन्द्रियं चास्ति । तत्र
अथ ज्ञानप्रपञ्चव्याख्यानानन्तरं ज्ञानाधारसर्वज्ञं नमस्करोति
तस्स माई लोगो देवासुरमणुअराय संबंधो । भत्तो करेदि णिच्चं उवजुत्तो तं तहा वि अहं ॥ * २ ॥
----
करेदि करोति । स कः । लोगो लोकः । कथंभूतः । देवासुरमणुअराय संबंधो देवासुरमनुष्यराजसंबन्धः । पुनरपि कथंभूतः । भत्तो भक्तः । णिच्चं नित्यं सर्वकालम् । पुनरपि किंविशिष्टः । उवजुत्तो उपयुक्त उद्यतः । इत्थंभूतो लोकः कां करोति । णमाई नमस्यां नमस्क्रियाम् । कस्य । तस्स तस्य पूर्वोक्तसर्वज्ञस्य । तं तहा वि अहं तं सर्वज्ञं तथा तेनैव प्रकारेणाहमपि ग्रन्थकर्ता नमस्करोमीति । अयमत्रार्थः- - यथा देवेन्द्रचक्रवर्त्यादयोऽनन्ताक्षयसुखादिगुणास्पदं सर्वज्ञस्वरूपं नमस्कुर्वन्ति तथैवाहमपि तत्पदाभिलाषी परमभक्त्या प्रणमामि ॥ २ ॥ एवमष्टाभिः स्थलैर्द्वात्रिंशद्गाथास्तदनन्तरं नमस्कारगाथा चेति समुदायेन त्रयस्त्रिंशत्सूत्रैर्ज्ञानप्रपञ्चनामा तृतीयोऽन्तराधिकारः समाप्तः । अथ सुखप्रपञ्चाभिधानान्तराधिकारेऽष्टादश गाथा भवन्ति । अत्र पञ्चस्थलानि तेषु प्रथमस्थले 'अस्थि अमुत्तं' इत्याद्यधिकारगाथासूत्रमेकं, तदनन्तरमतीन्द्रियज्ञानमुख्यत्वेन 'जं पेच्छदो' इत्यादि सूत्रमेकं, अथेन्द्रियज्ञानमुख्यत्वेन ' जीवो सयं अमुत्तो' इत्यादि गाथाचतुष्टयं, अथानन्तरमिन्द्रियसुखप्रतिपादन रूपेण गाथाष्टकं, तत्राप्यष्टकमध्ये प्रथमत इन्द्रियसुखस्य दुःखत्वस्थापनार्थ ' मणुआ सुरा' इत्यादि गाथाद्वयम् । अथ मुक्तात्मनां देहाभावेऽपि सुखमस्तीति ज्ञापनार्थ देहः सुखकारणं न भवतीति कथनरूपेण ‘पप्पा इट्ठे विसये' इत्यादि सूत्रद्वयं, तदनन्तरमिन्द्रियविपया अपि सुखकारणं न
केवलीकेज्ञप्तिक्रिया है, इसलिये उनके बंध नहीं है । पहले "उदयगदा कम्मंसा" आदि गाथासे ज्ञेयार्थ परिणमन क्रियाको वँधका कारण कहा है, सो यह केवली के नहीं है । और " हद व ण मुंचदि" आदि गाथासे केवलीके देखने जाननेरूप क्रिया कही है, सो इस ज्ञप्तिक्रियासे बंध नहीं है ॥ ५२ ॥ इसप्रकार ज्ञानाधिकार पूर्ण हुआ ॥१॥ आगे दूसरे अधिकारमें ज्ञानसे अभिन्नरूप सुखका वर्णन करते हुए आचार्य महा
१' इस गाथासूत्रकी भी श्रीमदमृतचन्द्राचार्यने टीका नहीं की, इससे मूलसंख्या में नहीं रक्खा |