________________
- रायचन्द्रजैनशास्त्रमाला -
[ अ० १, गा०, २१
परिणमदो खलु गाणं पचक्खा सङ्घदवपज्जाया । सो व ते विजादि उग्गहपुचाहिं किरियाहिं ॥ २१ ॥ परिणममानस्य खलु ज्ञानं प्रत्यक्षाः सर्वद्रव्यपर्यायाः । स नैव तान् विजानात्यवग्रहपूर्वाभिः क्रियाभिः ॥ २१ ॥ यतो न खल्विन्द्रियाण्यालम्व्यावग्रहेहावायपूर्वक क्रमेण केवली विजानाति । स्वयमेवसमस्तावरणक्षयक्षण एवानाद्यनन्ताहेतुकासाधारणभूतज्ञानस्वभावमेव कारणत्वेनोपादाय ज्ञानस्य सर्वं प्रत्यक्षं भवतीति कथनमुख्यत्वेन 'परिणमदो खलु' इत्यादिगाथाद्वयम्, अथात्मज्ञानयोर्निश्चयेन।संख्यातप्रदेशत्वेऽपि व्यवहारेण सर्वगतत्वं भवतीत्यादिकथनमुख्यत्वेन 'आदा णाणपमाणं' इत्यादिगाथापञ्चकम्, ततः परं ज्ञानज्ञेययोः परस्परगमननिराकरणमुख्यतया 'णाणी णाणसहावो' इत्यादिगाथापञ्चकम् अथ निश्चयव्यवहार के वलिप्रतिपादनादि मुख्यत्वेन 'जो हि सुदेण' इत्यादिसूत्रचतुष्टयम्, अथ वर्तमानज्ञाने कालत्रयपर्यायपरिच्छित्तिकथनादिरूपेण 'तक्कालिगेव सव्वे' इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं बन्धकारणं न भवति रागादिविकल्प - रहितं छद्मस्थज्ञानमपि । किंतु रागादयो बन्धकारणमित्यादिनिरूपणमुख्यतया परिणमदि यं' इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं सर्वज्ञानं सर्वज्ञत्वेन प्रतिपादयतीत्यादिव्याख्यानमुख्यत्वेन ‘जं तक्कालियमिदरं' इत्यादिगाथापञ्चकम्, अथ ज्ञानप्रपञ्चोपसंहारमुख्यत्वेन प्रथमगाथा, स्कारकथनेन द्वितीया चेति 'णवि परिणमदि' इत्यादि गाथाद्वयम् । एवं ज्ञानप्रपञ्चाभिधानतृतीयान्तराघिकारे त्रयस्त्रिंशद्गाथाभिः स्थलाष्टकेन समुदायपातनिका । तद्यथा - अथातीन्द्रियज्ञानपरिणतत्वात्केवलिनः सर्वप्रत्यक्षं भवतीति प्रतिपादयति — पच्चक्खा सवदवपज्जाया सर्वद्रव्यपर्यायाः प्रत्यक्षा भवन्ति । कस्य । केवलिनः । किं कुर्वतः । परिणमदो परिणममानस्य खलु स्फुटम् । किम् । णाणं अनन्तपदार्थपरिच्छित्तिसमर्थं केवलज्ञानम् । तर्हि किं क्रमेण जानाति । सो व ते विजाणदि उग्गहपुबाहिं किरियाहिं स च भगवान्नैत्र तान् जानात्यवग्रहपूर्वाभिः क्रियाभिः, किंतु युगपदित्यर्थः । इतो विस्तरः - अनाद्यनन्तमहेतुकं चिदानन्दैकस्वभावं निजशुद्धात्मानमुपादेयं कृत्वा केवलज्ञानोत्पत्तेर्बीजभूतेनागमभाषय
w
[ज्ञानं परिणममानस्य ] केवलज्ञानको परिणमता हुआ जो उसको [ खलु ] निश्चयसे [सर्वद्रव्यपर्यायाः ] सब द्रव्य कालकी पर्यायें [ प्रत्यक्षाः ] प्रत्यक्ष अर्थात् प्रगट हैं । जैसे तथा बाहिर में प्रगट पदार्थ दीखते हैं । उसी तरह भगवानको सब वह केवली भगवान् [ तान् ] उन द्रव्यपर्यायोंको [ अवग्रह आदि अर्थात् अवग्रह, ईहा, अवाय, धारणारूप जो क्रिया विजानाति ] नहीं जानता है । सारांश यह है कि - जैसे कर्मों के
९.
"41
सहि:
करता
नम
कुर्चा.
५३