________________
२०.]..
--प्रवचनसारः नास्तीन्द्रियग्रामस्तत एव घोरघनघाताभिघातपरम्परास्थानीयं शरीरगतं सुखदुःखं न स्यात् ॥ २०॥ . अथ ज्ञानस्वरूपप्रपञ्चं सौख्यस्वरूपप्रपञ्चं च क्रमप्रवृत्तप्रबन्धद्वैधेनाभिदधाति, तत्र केवलिनोऽतीन्द्रियज्ञानपरिणतत्वात्सर्वप्रत्यक्षं भवतीति विभावयतिवलिलब्धिव्याख्यानकाले भणितं तिष्ठति । ततो ज्ञायते नोकर्माहारापेक्षया केवलिनामाहारकत्वम् । अथ मतम्-भवदीयकल्पनया आहारानाहारकत्वं नोकर्माहारापेक्षया, न च कवलाहारापेक्षया चेति कथं ज्ञायते । नैवम् । “एकं द्वौ त्रीन् वानाहारकः" इति तत्त्वार्थे कथितमास्ते । अस्य सूत्रस्यार्थः कथ्यते-भवान्तरगमनकाले विग्रहगतौ शरीराभावे सति नूतनशरीरधारणार्थ त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलपिण्डग्रहणं नोकर्माहार उच्यते । स च विग्रहगतौ कर्माहारे विद्यमानेऽप्येकद्वित्रिसमयपर्यन्तं नास्ति । ततो नोकर्माहारापेक्षयाऽऽहारानाहारकत्वमागमे ज्ञायते । यदि पुनः कवलाहारापेक्षया तर्हि भोजनकालं विहाय सर्वदैवानाहारक एव, समयत्रयनियमो
न घटते । अथ मतम्-केवलिनां कवलाहारोऽस्ति मनुष्यत्वात् वर्तमानमनुष्यवत् । तदप्ययुक्तम् । , तर्हि पूर्वकालपुरुषाणां सर्वज्ञत्वं नास्ति, रामरावणादिपुरुषाणां च विशेषसामर्थ्य नास्ति वर्तमान
मनुष्यवत् । न च तथा । किंच छद्मस्थतपोधना अपि सप्तधातुरहितपरमौदारिकशरीराभावे 'छटो त्ति पढमसण्णा' इति वचनात् प्रमत्तसंयतषष्ठगुणस्थानवर्तिनो यद्यप्याहारं गृह्णन्ति तथापि ज्ञानसंयमध्यानसिद्ध्यर्थ, न च देहममत्वार्थम् । उक्तं च-"कायस्थित्यर्थमाहारः कायो ज्ञानार्थमिष्यते । ज्ञानं कर्मविनाशाय तन्नाशे परमं सुखम् ॥ ण बलाउसाहणठं ण सरीरस्स य चय? तेजहुँ । णाणठ संजमटुं झाणठं चेव भुंजंति ॥” तस्य भगवतो ज्ञानसंयमध्यानादिगुणाः खभावेनैव तिष्ठन्ति न चाहारबलेन । यदि पुनर्देहममत्वेनाहारं गृह्णाति तर्हि छद्मस्थेभ्योऽप्यसौ हीनः प्रामोति । अथोच्यते-तस्यातिशयविशेषात्प्रकटा भुक्तिर्नास्ति प्रच्छन्ना विद्यते । तर्हि परमौदारिकशरीरत्वाद्भुक्तिरेव नास्त्ययमेवातिशयः किं न भवति । तत्र तु प्रच्छन्नमुक्तौ मायास्थानं
दैन्यवृत्तिः, अन्येऽपि पिण्डशुद्धिकथिता दोषा बहवो भवन्ति । ते चान्यत्र तर्कशास्त्रे ज्ञातव्याः । .. कण्मग्रन्थत्वान्नोच्यन्त इति । अयमत्र भावार्थः-इदं वस्तुखरूपमेव ज्ञातव्यमत्राग्रहो न
जानना, तू । दुराग्रहे सति रागद्वेपोत्पत्तिर्भवति ततश्च निर्विकारचिदानन्दैकखभावपरमा- तो , [ वति ॥२०॥ एवमनन्तज्ञानसुखस्थापने प्रथमगाथा केवलिभुक्तिनिराकरणे "[जाकी विंगतम् ।।
": जोलाई जान चतुष्टयेन सामान्येन सर्वज्ञसिद्धिनामा द्वितीयोऽन्तराधिकारः समाप्तः॥२॥ है,..' में कार से सानान्तराधिकारे त्रयस्त्रिंशद्गाथा भवन्ति । तत्राष्टौ स्थलानि । तेष्वादौ केवलमूढद्धिकर मयोदेखका अनुभव नहीं करता है । इस गाथामें केवलीके कवला. भवति-] नहरू लिये है ॥ २० ॥ । नते. [ तस्य प्रदेअतीन्द्रियज्ञानसे ही सब वस्तुका प्रत्यक्ष होता है, यह कहते हैं