________________
६३
परिच्छेदः । गृहनी क्रिया प्रतिक्रमणमां करे. अने प्रतिक्रमणनि किया चैत्यगृहमां करे. तथा पोतानो शिथिलाचार पोषवा जणी अपवादनीक्रिया उत्सर्गमां प्राचरे. तथा कारण विना पीतादिक रंगेला कपमा पेरी लिंगनेद करे. इत्यादि जे बागममां ना कही ते वस्तनि आचरणा आचरे ते आचरणा सुविहितधात्मार्थी नव्यजीवोने प्रमाण करवा जोग्यनथी. आगमनिषेधपणाथी तेमज कांडे. ॥धर्मरत्नप्रकरणमां॥
तेपाठ॥ मग्गोब्रागमनाई अहवा संविग्गबहुजणा इन उनयाणुसारिणी जा सामग्गाणुसारिणी किरिया मृग्यते थन्विष्यतेऽनिमतस्थानावाप्तये पुरुषैर्यः स मार्गः सच द्रव्यनावनेदाविधा द्रव्यमार्गो ग्रामादेर्नावमार्गो मुक्ति पुरस्य सम्यग्ज्ञानदर्शनचारित्ररूपः। दायोपशमिकजावरूपो वा तेनेहाधिकारः स पुनः कारणे कार्योपचारा दागमनीतिः सिझतनणिताचारः । अथवा संविग्नबहुजनाचीपर्णमिति द्विरूपोऽवगंतव्यति तत्रागमो वीतराग वचनं उक्तंच आगमो ह्याप्तवचनमाप्तं दोषदयाद्विः वीतरागोऽनृतं वाक्यं न ब्रूया इत्वसंनवात् ॥ तस्य नीतिरुत्सर्गापवादरूपा शु-संयमोपायः स मार्गः नक्तंच यस्मात् प्रवर्तकं मुवि निवर्तकं चांतरात्मनो वचनम् । धर्मश्चैतत्संस्थौ मौनींद्रं चैतदिदं परमम्