________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः ५१ देवरिखमासमण, जा परंपरा जावन विवाणेमि सिढिलायारे विश्रा दवेण परंपरा बहुधा १४ वेसकरंमय तुल्लेहिं सोवागकरंमसमाणेहिं दत्वपरंपरगहिया निय नियगवाणुराएण १५ जंजीयमसोहिकरं पासपमत्त संजयाईणं बहुएहिविधायरियंनतेणजीएणववहारो।१६।
॥ व्याख्या ॥ लोकानां एषा स्थितिः । प्रपितामहप्रमुखागता मर्यादा सा द्रव्यपरंपरा स्थापनोच्यते कुलक्रमागतत्वात् । नैव मोक्ष्येहमिति संसारव्यामोहमूढानामेषा स्थितिः कुलक्रमागतां मर्यादां पालयंतः भ्रश्यंति येजिनोक्तवचनमार्गात् परिभ्रष्टाः संतः ते पुरुषाः बोधिबीजं हारयंति ते नरा आत्महितं नैव जानंति ॥ द्रव्यपरंपरावंशो यस्मिन् कुले जातः सवंशः सप्तदशविधसंयमभ्रष्टानां सर्वजीवानां जावपरंपराधर्म उच्यते । जिनेंद्राझातः सुप्रसिधः अर्हदाझा विना धर्मों प्यकिंचित्करः । द्रव्यपरंपरातः प्रद्योतनराजेन उर्गः स्नेहरागेण कौशव्यां नगामित्यर्थः मृगावत्या राड्या सुतवचनबलनादिना कारितः ॥ देवदिमाश्रमणं यावत् नावतो परंपरामहं जाने या पुनः शिथिलाचारैः स्थापिता सा द्रव्यपरंपरा बहुधा गणनेदात् । वेश्यानूषण करमसदृशा अंतोऽसारा नपरि दृष्टा तेजसा जात्काररूपा