________________
चतुर्थस्तुतिनिर्णयशंकोझारः ६एए तविष्योनून्यायचक्रवर्तिबिरुदधारकः; श्रीमहोपाध्यायकृष्णविजयोगणनायकः ॥२॥ धनविजयगणिःपरंपरायां, समनवदस्यकुवादिकालरात्रिः प्रथमकथितराजराजसूरे, र्दधउपसंपदमेष यानतोस्मि
॥२३॥ गद्यम्॥ श्रीमज्ञजेन्सूरेर्धवलितयशसो महामुनी श्वरस्य राझान्तनिष्णातबुझिहताझानसन्ततेरंन्तेवासिना विनयादिशालिना गुरुमतान्तःपातिना धनविजयेन ना नायगणिना मया कुवादिवास्तम्ननमन्त्राराधनेन श्री संघानुमोदनपुरस्सरं चतुर्थस्तुतिकुयुक्तिनिर्णयजेदनकुग रनामकस्सन्दर्नो निर्मायि ॥ यथाउनगनारीणामकारो न शोनते तथोन्मादप्रवृत्तानां स्यांदादेवागशोननेतिसर्व थोन्मादस्त्याज्य एव नवतीति विमर्शनीयं सुधीनिः॥
WHATSWAAWAATASWASTI REATRITI
इतिश्रीन्यायचक्रवर्ति परंपरानुगसं - - विझपदीय पं० श्रीधनविजयगणिवि - रचितः चतुर्थस्तुतिनिर्णयशंकोझार - अपरनामचतुर्थस्तुतिकुयुक्तिनिर्णय- बेदनकुठारग्रंथःसमाप्तोऽयम् ॥ TELMMARRINARY
2008
AAAA
216 PIRAHIMiniमारगारगारमIRSTIN
VIP:RANUL