________________
६४
परिजेदः १५ ख्या ॥ स्तुस्तिमंगले गुरुणा आचार्येण उच्चारिते सति ततः शेपाः साधवः स्तुतिब्रुवते ददतीत्यर्थः तिष्टन्ति ततः प्रतिक्रांतानंतरं स्तोकं कालं केत्याह गुरुपादमूले प्राचा. यांतिके इति गाथार्थः प्रयोजनमाह ॥ पम्हेठमेरसाय गननुप्फेडिहवइएवं आयरणसुखदेवय माइणंहोइनस्सग्गो॥१॥तत्र विस्मृतं स्मरणं नवति विनयश्च फेटितो नामतीतो नवत्येव उपकार्यासेवनेन एतावत्प्रतिक्रमणं याचरणात् श्रुतदेवतादिनां नवति कायोत्सर्गः अत्र॥
आदिशब्दात् देवनवनदेवतापरिग्रहः इति गाथार्थः ॥ ___ ए पाठमां प्रतिक्रमणं करया पठी आचरणाथी श्रुत देवतादिकनो कायोत्सर्ग करवो कह्यो, ते श्रुत स्मृद्धि तथा अवग्रह याचनरूप आझानो , पण सहायनो नथी. ते कायोत्सर्ग करणरूप आचरणा पूर्वधारायोना समयमां पण पादिक चातुर्मासिक संवत्सरिक संबंधी देवसिक प्रतिक्रमणमा प्रवर्त्तती हती. ते पाठ प्रयोजन पूर्वक अनुक्रमे लखिए गीए॥ तेमां प्रथम तो श्री प्रा. इयक सूत्रनी नियूक्ति टीका अने चूर्णी दीपिका प्रमुखना प्रमाण लखिए बीए.
तत्र आवश्यक नियुक्ति गाथा ॥ चाउमासिधवरिसे तुस्सग्गोखित्तदेवयाएन परिकासिऊसुराए करिंतिचानमासिएवेगो ॥३३॥ ए गाथा नाष्यकारनी॥ टीका २२