________________
६३६
परिछेदः १५
ना मुखरूप कमलना घरमा वासले जे वाणीरूप श्रुतदे वीनो इत्यादि वृत्ति परंपरानुनवे ते सर्व नृपमारूप विशेषणाना अर्थ संनवे बे, तथा श्रीभगवतीसूत्रमां जेम जिनवाणीनंनाम श्रुतदेवी प्रतिपादन करयुंबे तेम प्रा चीनाचार्यकृतवाङ्मयाष्ठ कमां जिनवाणीनुं वागेश्वरी नाम प्रतिपादन करधुं बे.
तथाचतत्पाठः ॥ जिनादेशजाताजिनेंाविख्याता विशु-प्रबुनना लोकमाता. दुराचारडुरनैहराशंकराणी नमोदेविवागेश्वरीजैनवाणी ॥ १ ॥ सुधाधर्मसंसाधनीध कर्मशाला मुधातापनि र्नाशनीमेघमाला महामोहविध्वंसनीमोदानी नमो० ॥२॥ प्रखेदशाखावितानि लाषा कथा संस्कृताप्रावृतादेशनापा चिदानंदनूपालकी राजधानी नमोदे० ॥ ३ ॥ समाधानरूप अनूपा बुडा न्मनेकांतधास्याद्वादांकमुडा त्रिधासप्तधाद्वादशांगीवखा नी नमो ॥४॥ प्रकोपायमानाखदंनायलोना श्रुतज्ञान रूपीमतिज्ञानशोना महापावनानावनाजव्यमानी नमो दे ॥ ५॥ अतीता जीता सदानिर्विकारा विषेवाटिकाखम नीखड्गधारा पुरापापविछेदकर्त्रीकृपानी नमोदे० ॥६॥ अगाधाअबाधानिरंधानिरासा अनंतायनादीश्वरीकर्म नाशा निशंकानिरंकाचिदकाजवानी नमोदे० ॥ ७ ॥ अशोकामुदोकाविवेकीविधानी जगऊंतुमित्राविचित्रा
०