________________
चतुर्थस्तुतिनिर्णयशंकोझारः ५४१ ॥पाठः॥ एवं सप्तविंशतिस्थमिले प्रत्युपेक्षणानंतरं आदित्योस्तमेति श्वं विशेषतो दिनरुत्यमुक्त्वा संप्रति तत्रैव रात्रिकत्यमाह कायोत्सर्ग ततःप्रश्रवणादिनूमिप्रतिलेख नानंतरं सर्वधःखविमोक्षणं इत्यादि यावत् वंदनकपूर्वकं मयित्वा वंदित्वा तत नक्तविधेरनुगुरुकायोत्सर्ग चारित्रदर्शनश्रुतज्ञानशुद्ध्यर्थ व्युत्सर्गत्रयरूपं जातावेकवचनं ततोगुरुवंदनादनुकुर्यात्॥१॥पूर्वाईव्याख्यातमेवस्तुतिमंगलं च सिइस्तवरूपं स्तुतित्रयेण कृत्वा कालं प्रत्युपेदते ॥
॥संक्षिप्त नावार्थः॥ सत्तावीस स्थंमिल पडिलेही का. नस्सग करे देवसी अतिचार चिंतवे, यावत् गुरुने वांदीने खमावीने वली वांदीने चारित्र दर्शन झानना त्रण कानस्सग्ग करी गुरुने वांदीने स्तुति त्रण रुप मंगल करे, पठी काल ग्रहण करे इति संकोचितपाठार्थः॥ इहां पण देवसी प्रतिक्रमणना आद्यमां चोथी थुइ सहित त्रय थुइनी चैत्यवंदना नथी ने अंतमां श्रुतदेवदेवीनो कायोत्सर्ग कह्यो नथी ॥ एमज श्री तपागलीयमहोपाध्याय श्री नावविजयजीकृत उत्तराध्ययन टीकामां पण देवसिप्रतिक्रमणना आयंतमां चोथी थुइ सहित त्रण थुश्नी चैत्यवंदना तथा श्रुतदेवदेवीना कायोत्सर्ग तथा थुइ कहेवी कही नथी. तथा वलि तेमज श्री खरतरग