SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ अवतरण पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यं परिग्रहः ॥ परिशिष्ट १ (क्यु' जाणु क्युं बनी आवशे, अभिनंदन रस रीति हो मित्त ।) पुद्गल अनुभव त्यागथी करवी जसु परतीत हो । पुद्गलसें रातो रहे वाण विमुक्कं वंदिअ सिरिवद्धमाणजिणचंदं । ( गईआई वुच्छं समासओ बंधसामित्तं ||) भीनरयगईए तिरियगईए कुदेवमनुयाईए | पत्तोस तिव्वदुःखं भार्वाहि जिणभावणा जीव | भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद् भयं माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं । शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद् भयं सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् || स्थल [लोकतत्त्वनिर्णय ३८ हरिभद्रसूरि ] [ अभिनंदन जिन स्तुति - देवचंद्रजी ] [?] प्रशमरस निमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमंकः कामिनी संग शून्यः । करयुगमपि यत्ते शस्त्रसंबंधवंध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥ तेम मन महिलानुं रे वहाला उपरे, बीजां काम करंत । श्रुत रे मन दृढ धरे, ज्ञानाक्षेपकवंत ॥ [आठ योगदृष्टिकी सज्झाय ६ / ६ - यशोविजयजी ] मा मुज्झहमा रज्जह मा दुस्सह इट्ठणिअत्थेसु । थिरमिच्छह जइ चित्तं विचित्तझाणप्पसिद्धीए ॥ पणतीस सोल छप्पण चटु दुगमेगं च जवह झाएह । परमेट्ठिवाचयाणं अण्णं च गुरुवएसेण ॥ मारुं गायुगाशे, ते झाझा गोदा खाशे । समजीने गाशे ते वहेलो वैकुंठ जाशे || [ धनपाल कवि ] [कर्मग्रंथ तीसरा १ देवेन्द्रसूरि [ षट् प्राभृतादि संग्रह भावप्राभृत ८ ] [वैराग्यशतक - ३४ भर्तृहरि ] ८५९ पृष्ठ - पंक्ति [द्रव्यसंग्रह ४९-५०] [नरसिंह मेहता ] मारे काम क्रोध सब, लोभ मोह पीसि डारे, इन्द्रिहु कतल करी, कियो रजपूतो है, मार्यो महा मत्त मन, मारे अहंकार मीर, मारे मद मछर हु, ऐसो रन ब्तो है । मारी आशा तृष्णा पुन, पापिनी, सापिनी दोउ, सबको संहार करि, निज पद पहूतो है, सुंदर कहत ऐसो, साधु कोउ शूरवीर, वैरि सब मारिके निचित होई तो है ॥ १९१-१५ ५१५-२१ ६५९-१६ ६८३-२; ७८४-१९ ७८४-१९ ८४०-१४ ६५६-३५ ६४-२१ ३४५-१४, ३०, ३४६ १२, १८, ३४७-३४; ३४९-७ ६४०-३२ ६७९-२६ [सुन्दरविलास शूरातन अंग २१-११ सुन्दरदासजी । ५००-३; ५०१-२५ मेरा मेरा मत करे, तेरा नहिं है कोय । चिदानंद परिवार का मेला है दिन दोय || मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां । [स्वरोदयज्ञान- चिदानन्दजी ] १६४-२३ ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ॥ [ तत्त्वार्थसूत्र टीका ] ६३७-३०, ६८४-२३; ६९१-२९ ७८८-३७
SR No.010840
Book TitleShrimad Rajchandra
Original Sutra AuthorN/A
AuthorHansraj Jain
PublisherShrimad Rajchandra Ashram
Publication Year1991
Total Pages1068
LanguageHindi
ClassificationBook_Devnagari & Rajchandra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy