________________
अवतरण
पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यं परिग्रहः ॥
परिशिष्ट १
(क्यु' जाणु क्युं बनी आवशे, अभिनंदन रस रीति हो मित्त ।) पुद्गल अनुभव त्यागथी करवी जसु परतीत हो । पुद्गलसें रातो रहे
वाण विमुक्कं वंदिअ सिरिवद्धमाणजिणचंदं । ( गईआई वुच्छं समासओ बंधसामित्तं ||) भीनरयगईए तिरियगईए कुदेवमनुयाईए | पत्तोस तिव्वदुःखं भार्वाहि जिणभावणा जीव | भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद् भयं माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं । शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद् भयं सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ||
स्थल
[लोकतत्त्वनिर्णय ३८ हरिभद्रसूरि ]
[ अभिनंदन जिन स्तुति - देवचंद्रजी ] [?]
प्रशमरस निमग्नं दृष्टियुग्मं प्रसन्नं वदनकमलमंकः कामिनी संग शून्यः । करयुगमपि यत्ते शस्त्रसंबंधवंध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥
तेम
मन महिलानुं रे वहाला उपरे, बीजां काम करंत । श्रुत रे मन दृढ धरे, ज्ञानाक्षेपकवंत ॥ [आठ योगदृष्टिकी सज्झाय ६ / ६ - यशोविजयजी ] मा मुज्झहमा रज्जह मा दुस्सह इट्ठणिअत्थेसु । थिरमिच्छह जइ चित्तं विचित्तझाणप्पसिद्धीए ॥ पणतीस सोल छप्पण चटु दुगमेगं च जवह झाएह । परमेट्ठिवाचयाणं अण्णं च गुरुवएसेण ॥
मारुं गायुगाशे, ते झाझा गोदा खाशे । समजीने गाशे ते वहेलो वैकुंठ जाशे ||
[ धनपाल कवि ]
[कर्मग्रंथ तीसरा १ देवेन्द्रसूरि
[ षट् प्राभृतादि संग्रह भावप्राभृत ८ ]
[वैराग्यशतक - ३४ भर्तृहरि ]
८५९
पृष्ठ - पंक्ति
[द्रव्यसंग्रह ४९-५०]
[नरसिंह मेहता ]
मारे काम क्रोध सब, लोभ मोह पीसि डारे, इन्द्रिहु कतल करी, कियो रजपूतो है, मार्यो महा मत्त मन, मारे अहंकार मीर, मारे मद मछर हु, ऐसो रन ब्तो है । मारी आशा तृष्णा पुन, पापिनी, सापिनी दोउ, सबको संहार करि, निज पद पहूतो है, सुंदर कहत ऐसो, साधु कोउ शूरवीर, वैरि सब मारिके निचित होई तो है ॥
१९१-१५
५१५-२१
६५९-१६
६८३-२; ७८४-१९ ७८४-१९
८४०-१४
६५६-३५
६४-२१
३४५-१४, ३०, ३४६ १२, १८, ३४७-३४; ३४९-७
६४०-३२
६७९-२६
[सुन्दरविलास शूरातन अंग २१-११ सुन्दरदासजी । ५००-३; ५०१-२५
मेरा मेरा मत करे, तेरा नहिं है कोय । चिदानंद परिवार का मेला है दिन दोय || मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां ।
[स्वरोदयज्ञान- चिदानन्दजी ]
१६४-२३
ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ॥ [ तत्त्वार्थसूत्र टीका ] ६३७-३०, ६८४-२३; ६९१-२९ ७८८-३७