________________
आर्यास्तसती। प्रतिविम्बितमौरीमुखविडोकोकम्पशिविलकरयलितः।
खेदभरपूर्यमाणः शंभोः सलिलाजलिर्जयति ॥ ७॥ प्रतीति । सलिलावलिर्जयति । एवं चाबलिजलप्रतिविम्बितगौरीबदनविलोकनसंजातकम्परूपसात्त्विकभावविश्लयकरगलितत्वेऽपि खेदरूपसाविकभावभराक सिकारात्सर्वोत्कर्षशालित्वमिति भावः ॥
प्रणयकुपितप्रियापदलाक्षासंघ्यानुबन्धमधुरेन्दुः।।
तलयकनकनिकषयावत्रीवः शिवो जयति ॥ ८॥ प्रपयेति । प्रणयेन न पाखवं कुपिता या प्रिया। एवं च चरणप्रणामयोग्यतं ध्वन्यते। तस्यावरणलाक्षारपर्सच्यानुबन्धसुन्दरश्चन्द्रो यस्य । तस्याः पार्वसाः कापकनकस्य निकषोपलरूपा प्रीवा यस । एवं च मानाफ्नोदनात्कण्ठपुरःसरमालिङ्गनादि वन्यते । एतादृशः शिवो जयति । प्रियाप्रसादादिति भावः । सका. योद्देशविहितप्रियाप्रणामेन संध्याचन्द्रमसोरपि सासंपादनादनायासेन परोपकारिवळाभादिति भावः।
पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति ।
हरशशिलेखा गौरीचरणागुलिमध्यगुल्फेषु ॥९॥ पूणेति । गौर्यावरणालिमध्यगुल्फेषु । अत्र मध्यस्थानत्वाभावाभकवद्भावः । मध्यमपदलोपी समासो वा । पूर्णो नखेन्पुर्यया । पूर्व नखस्यार्धचन्द्रत्वादिति भावः । द्विगुणीकृतं मजीर यया । पूर्व मजीरस्यैकगुणत्वादिति भावः । प्रेम्णः शृङ्गला यया । पूर्व सुवर्णाभरणान्तरवत्त्वेऽपि प्रेमस्थितिसंपादकाभिनवभूषणत्वादिति भावः । एवं च यथा यथा मानापनोदनं तथा तथा शिरश्चरणसंयोगोऽकि कतरः संवृत्त इति भावः । एवं च सहसा मानिनीचरणे मस्तकस्थापनेऽपि भीतिरावेद्यते । एतादृशी हरचन्द्रलेखा जयति । युगपदनेककार्यसंपादनादिति भावः ॥
श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य ।
जघनमिवेक्षितुमागतमबनिमं नामिसुपिरेण ॥१०॥ श्रीकरेति । पुण्डरीकनयनस्य विष्णोः । श्रीकरपिहितम् । रतरीतिवसनविहीनतया लजाक्शादिति भावः । श्रियः करेण । न तु धिया। मानन्दाविर्भावादिति भावः । अत एव करोतीति कर इति करपदमन्वयम् । ततो अमिरन्धेष ।