________________
काव्यमाला १.
--
श्रीगोवर्धनाचार्यविरचिता
आर्यासप्तशती। अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाटीकया समता ।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादतनयपण्डितकेदारनाथशर्मणा, काशिनाथ पाण्डुरङ्ग परब इत्यनेन मुम्बापुरवासिपणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा
च संशोधिता।
तृतीयं संस्करणम् ।
साच
मुम्बय्यां. पाण्डुरङ्ग जावजी इत्येतैः खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रापयित्वा प्राकाश्यं नीता ।
शकान्दाः १८५६, खिस्ताब्दाः १९३४.
मूल्यं १॥ साधों रुप्यकः।