SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। २१९ मायकः सखायं वक्ति स्तनजघनद्वयमस्या लचितमध्यः सखे मम कटाक्षः। नोज्झति रोधखत्यास्तटद्वयं तीर्थकाक इव ॥ ६२७ ॥ . स्तनेति । हे सखे, तीर्थसंबन्धिकाको नद्यास्वटद्वयमिव लचितो मध्यः कटिफैन । सूक्ष्मत्वादिति भावः । पक्षे लङ्कितप्रवाहः । मम कटाक्षतस्या उन्नतम् । तटद्वयविशेषणमप्येतत् । स्तनजघनम् । प्राण्यङ्गत्वादेकवद्भावः । नोज्झति । तीर्थकाक इत्यनेन कटाक्षे काकोपमेयतया नायिकायां तीर्थरूपत्वप्रतिपादनेन प्राक्तनकृतसुकृतसमूहैकलभ्यत्वं नायिकायामावेद्यते । लवितमध्य इत्यनेन मध्यपाते जीवनमेवासंभवीति व्यज्यते । तस्याः स्तने कदाचिजघने वा दृष्टिर्ममावतिष्ठते नान्यत्रेति भावः । एवं च तस्यामासतिस्त्वया न विधेयेति नाहमुपदेष्टव्य इति व्यज्यते ॥ नायकः सखायं वक्ति सव्रीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या । आकोपमेत्य वातायनं पिधाय स्थितं प्रियया ॥ २८ ॥ सवीडेति । आ ईषत्कोपमेत्य लजास्मितकिंचिच्छृसितसहितम् । सख्यादिविलोकनालना । कथमयमकस्मादेव पश्यन्तीषु सखीषु ताहगाचरणप्रवृत्त इति मयेन स्मितम् । मन्मथाविर्भावाच्च मन्दश्वसितम् । मां मा स्पृशेति कथयन्या प्रियया वातायनं पिधाय स्थितम् । एवं च सख्यादिदृगविषयतासंपादनेन यथेच्छरत्यनुमतिर्दत्तेति ध्वन्यते। तेन चैतादृशी नान्या चतुरेति ॥ नायकः सखायं वक्ति सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् । तस्याः सुरतं सुरतं प्राजापत्यऋतुरतोऽन्यः ॥ ६२९ ॥ सकरेति । करग्रहणसहितम् । निषेधार्थमित्यर्थः । सरुदितम् । असह्यत्वज्ञापनायेति भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहितमित्यर्थः । नखमुष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरप्रहं सरुदितमित्यनेन नायककामसंदीपननिपुणत्वमथवा कोमलाङ्गीस्वम् , साक्षेपमित्यनेन कामतअनिपुणत्वम् , सनखमुष्टि सजिगीषमित्यनेन रसनिमममानसत्वं नायिकायामा
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy