________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
' 'आत्मस्वरूपस्थितचित्तवृत्ते
भवप्रपञ्चेषु तटस्थदृष्टेः। अध्यात्मराजेश्वरसुप्रसादे
का न्यूनता सिद्धिषु लन्धिषु स्यात् ! ।।
कमेरित सर्वनगत्प्रपञ्च
घिदन पर साम्यमुपाजगन्वान्-। तिरस्कृतो वा नितरां स्तुतो वा
नाध्यात्मविद् रुष्यति मोदते च ॥
आत्मास्ति कर्मास्ति परो भवोऽस्ति
___ मोक्षोऽस्ति तत्साधकहेतुरस्ति । इत्येवमन्तःकरणे विधेया
सम्यक् प्रतीतिः सुविचारणामिः ।।
अग्विशां नैव परोक्षमावाः
प्रत्यक्षीगोचरतां लभन्ते । अतीन्द्रियज्ञानिकृतोपदेशः
सन्तो यथार्थ प्रतियन्ति किन्तु ॥