________________
अध्यात्मतत्त्वालोकः ।
[पश्चम
१३ प्रदीपिका योगपथप्रकाशे
योगाङ्कुरप्रोद्भवकाश्यपी च । मनोविशुद्धिः प्रथमं विधेया
प्रयासवेयर्थ्यम विना तु ॥
चित्तस्य शुद्धिः खलु धमतत्त्वं
तदर्थमेवाऽस्ति च कर्मकाण्डम् । यावन्मनः शुष्यति तावदशे
क्रियाविधिः सार्थकतां दधाति ॥
नानाप्रकारा अपि कर्मयोगा
श्चित्तस्य शुद्धि यदि साधयन्ति । सर्वेऽपि वोध्या उपयोगिनस्ते
तन्दमात्रात् कलहो न युक्तः ॥
नानाविधः कर्मविधिः प्रणीत
श्चित्तस्य शोधाय स वेदितव्यः । एकस्य साध्यस्य हि साधनानि
वहनि, कस्तत्र सतां विवादः । ।