SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [पश्चम १३ प्रदीपिका योगपथप्रकाशे योगाङ्कुरप्रोद्भवकाश्यपी च । मनोविशुद्धिः प्रथमं विधेया प्रयासवेयर्थ्यम विना तु ॥ चित्तस्य शुद्धिः खलु धमतत्त्वं तदर्थमेवाऽस्ति च कर्मकाण्डम् । यावन्मनः शुष्यति तावदशे क्रियाविधिः सार्थकतां दधाति ॥ नानाप्रकारा अपि कर्मयोगा श्चित्तस्य शुद्धि यदि साधयन्ति । सर्वेऽपि वोध्या उपयोगिनस्ते तन्दमात्रात् कलहो न युक्तः ॥ नानाविधः कर्मविधिः प्रणीत श्चित्तस्य शोधाय स वेदितव्यः । एकस्य साध्यस्य हि साधनानि वहनि, कस्तत्र सतां विवादः । ।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy