________________
७०
अध्यात्मतत्त्वालोकः ।
२१
सिद्धान्तहानिर्नहि लोकमीतेः सर्वत्र चौचित्यविधायकत्वम् ।
एवम्प्रकारः स्वयमूहनीयः
सद्भिः सदाचार उदारबुद्धया ॥
२२
स्वजीवनं कीदृशमुच्चनीति
सम्पादयेद् योगपथारुरुक्षुः ।
तदेतदेतेन विचारकाणां
मनोभुवां स्पष्टमुपागतं स्यात् ॥
२३
बहुप्रकारं तप आमनन्ति
[ चतुर्भिः कलापकम् ]
युक्तं यथाशक्ति तपो विधातुम् ।
देहस्य शुद्धिहृदयोन्चलत्व विवेकतस्तत्र विधीयमाने ॥
२४
किञ्चिद् व्यथायामपि सम्भवन्त्या - मनादरस्तत्र न संविधेयः ।
[ द्वितीय
अम्यासतोऽग्रे सुकरं भवेत् तत्
कष्टाद् विना क्वास्ति च सिद्धिकामः ! ॥