________________
छउमत्यमरणे केवलिमरणे वेहास- । मरणे . गिद्धपट्टमरणे भत्तपच्चक्खाणमरणे इंगिणिमरणे पायोवगमणमरणे।
मरण/संकल्पपूर्वक-मरण, · तद्भवमरण/तात्कालिक-मरण, वाल-मरणंअज्ञान-मरण,पण्डित-मरण/समाधिमरण, बाल-पण्डित-मरण/देशविरतमरण, छद्मस्थ-मरण, केवलि-मरण, वैहायस-मरण/अकाल-मरण,मृद्धपृष्ठ-मरण/गलित-मरण, भक्तप्रत्याख्यान-मरण/संलेखना, इंगिनीमरण/स्वावलम्बी-मरण, पादोपगमन-मरण/ध्यानस्थ-मरण ।
१०. सुहमसंपराए णं भगवं सुहुमसंप
रायभावे वट्टमाणे सत्तरस कम्मपगडीमो णिबंधति, तं जहा
आभिणिवोहियणाणावरणे, सुयणाणावरणे, प्रोहिणाणावरणे, मणपज्जवणाणावरणे, केवलणाणावरणे, चक्खुदंसणावरणे, अचक्खुदंसणावरणे, प्रोहीदंसणावरणे, केवलदसणावरणे, सायावेयणिज्ज, जसोकित्तिनाम, उच्चागोयं, दाणंतरायं, लामंतरायं, भोगतरायं, उवभोगतरायं, वीरिअनंतरायं ।
१०. सूक्ष्म-सम्पराय-भाव में वर्तमान सूक्ष्म
सम्पराय भगवान् सतरह कर्मप्रकृतियों का बन्धन करते हैं । जैसे कि१. आभिनिवोधिक-ज्ञानावरण, २. श्रुतज्ञानावरण, ३. अवधिज्ञानावरण, ४. मनःपर्ययज्ञानावरण, ५. केवलज्ञानावरण, ६. चक्षुर्दर्शनावरण, ७. अचक्षुर्दर्शनावरण, ८. अवधिदर्शनावरण, ६.योवनदर्शनावरण, १०. सातावेदनीय, ११. यशस्कीर्तिनामकर्म, १२. उच्चगोत्र, १३. दानान्तराय, १४. लाभान्तराय, १५. भोगान्तराय, १६. उपभोगान्तराय और १७. वीर्यान्तराय ।
११. इमीसे गं रयणप्पहाए पुढवीए
प्रत्येगइयाणं नेरइयाणं सत्तरस । पलिग्रोवमाइं ठिई पम्पत्ता ।
११. इस रत्नप्रभा पृथिवी पर कुछेक
नरयिकों की सतरह पल्योपम स्थिति प्राप्त है।
१२. पंचमाए पुढवीए नेरइयाणं उक्को
सेणं सत्तरस सागरोवमाई ठिई पण्णता।
१२. पांचवी पृथिवी [घूमप्रभा] पर
कुछेक नरयिकों की जघन्यतः सतरह मागरोपम स्थिति प्राप्त है।
समवाय-सुत्तं
ममवाय-१७
८
"