________________
२-१०१.] बीयं अज्झयणं
तए णं से कामदेवे समणोचासए तेणं देवेणं दोचं पि. तचं पि एवं वुत्ते समाणे, अभीए जाव धम्मज्झाणोवगए विहरइ ॥९८॥
तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाब विहरमाणं पासइ, २त्ता आसुरत्ते५ तिवलियं भिउडिं निडाले सहट्ट, कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डि करेइ ॥९९॥
तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्म सहइ जाव अहियासेइ ॥१००॥
तए णं से देवे पिसायसवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ, २त्ता जाहे नो संचाएइ कामदेव समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे सन्ते तन्ते परितन्ते सणिय सणियं पच्चोसका, २त्ता पोसहसालाओ पडिणिक्खमइ, २त्ता दिव्वं पिसायरूवं विप्पजहइ, २त्ता एगं महं दिव्वं हत्थिरूवं विउबइ, सत्तङ्गपइट्टियं सम्म संठियं सुजायं, पुरओ उदग्गं पिट्टओ वाराहं अयाकुच्छि अलम्बकुच्छि पलम्बलम्बोदराधरकर अभुग्गयमउलमल्लियाविमलधवलदन्तं कञ्चणकोसीपविठ्ठदन्तं आणामियचावललियसंवल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसइनक्खं अल्लीणपमाणजुत्तपुच्छं ॥१०१॥
मत्तं मेहमिच गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हत्थिरूवं विउव्वइ, रत्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ, २त्ता कामदेवं समणोवासयं एवं वयासी। "हं भो कामदेवा समणोवासया, तहेव