________________
२४
उवासगदसासु [२-९५णद्धसुकयचिंधे,नउलकयकण्णपूरे,सप्पकयवेगच्छे,अप्फोड-. न्ते,अभिगजन्ते,भीममुक्कट्टहासे, नाणाविहपञ्चवण्णेहिं लोमेहिं उवचिए एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिं खुरधारंगहाय,जेणेव पोसहसाला,जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, २त्ता आसुरत्ते रुटे कुलिए चण्डिकिए मिसिमिसीयमाणे कामदेवं समणोवासयं एवं वयासी । “होभो कामदेवासमणोवासया,अप्पत्थियपत्थिया, दुरन्तपन्तलक्खणा,हीणपुण्णचाउद्दसिया,हिरिसिरिधिइकित्तिपरिवजिया, धम्मपुण्णसग्गमोक्खकामया, धम्मकंखिया ५, धम्मपिवासिया ५, नो खलु कप्पइ तव, देवाणुप्पिया, जं सीलाईवयाइंवेरमणाई पञ्चक्खाणाई पोसहोचवालाई चालितए वा खोभित्तए वा खण्डित्तए वा भसित्तए वा उज्झित्तए वा परिचइत्तए वा,तं जइणं तुमंअज्ज सीलाई जाव पोसहोववासाई न छडुसि न भजेसि, तो ते अहं अज्ज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डि करेमि, जहाणं तुमं, देवाणुप्पिया, अट्टदुहवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि ॥ ९५॥
तपणं से कामदेवे समणोवासए तेणं देवेण पिसायरूवेणं एवं उत्त समाणे, अभीए अतत्थे अणुविग्गे अक्खुभिए अचलिए असंभन्ते तुसिणीए धम्मज्झाणोवगए विहरइ ॥९६ ॥
तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ, २त्ता दोचं पि तचं पि कामदेवं एवं वयासी । "हं भो कामदेवा- समणोवासया, अपत्थियपत्थिया, जइ णं तुम अज जाव ववरोविजसि"॥९७॥