________________
१-८४ ]
पढमं अज्झयणं
१९
पालइ, २ त्ता हट्टु जाव हियए भगवं गोयमं वन्दइ नमसइ, २ त्ता एवं वयासी । "एवं खलु, भन्ते, अहं इमेणं उरालेणं जाव धमणिसंतए जाए, न संचाएमि देवाणुप्पियस्स अन्तियं पाउव्भवित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए । तुब्भे 'णं, भन्ते, इत्थक्कारेणं अभिओएणं इओ चेव एह, जा णं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नम॑सामि ॥ ८१ ॥
तपणं से भगवं गोयमे, जेणेव आणन्दे समणोवालए, तेणेव उवागच्छइ ॥ ८२ ॥
तए णं से आणन्दे समणोवासए भगवओ गोयमस्स तिक्तो मुद्धाणेणं पारसु चन्दइ नमंसइ, २त्ता एवं वयासी । " अस्थि णं, भन्ते, गिहिणो गिहिमज्झा वसन्तस्स ओहि - नाणे णं समुप्पजइ ? "
<< हन्ता, अस्थि " ।
"जड़ णं, भन्ते, गिहिणो जाव समुप्पज्जइ, एवं खलु, भन्ते, मम वि गिहिणो गिहिमज्झा वसन्तस्स ओहिनाणे समुपपन्ने । पुरत्थिमेणं लवणसमुद्दे पञ्चजोयणसयाई जाव लोयच्चुयं नरयं जाणामि पासामि ॥ ८३ ॥
तपणं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी । " अस्थि णं, आणन्दा, गिहिणो जाव समुप्पज्जइ । नो चेव
•
णं एमहालए। तं णं तुमं, आणन्दा, एयस्स ठाणस्स आलोएहि जाव तवोकस्मं पडिवजाहि " ॥ ८४ ॥
. तप णं से आणन्दे भगवं गोयमं एवं वयासी । " अस्थि णं, भन्ते, जिणवयणे सन्ताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ ? "
" नो इणट्टे समट्टे " ।