________________
१८
उवासगदसासु
[ १-७७
भन्ते, तुम्भेहिं अव्भणुण्णाए छुट्टक्खमणस्स पारणगंसि वाणिथगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुद्दाणस्स भिक्खायरियाए अडित्तए " । " अहासुहं, देवाणुपिया, मा पडिवन्धं करेह " ॥ ७७ ॥
तणं भगवं गोयमे समणेणं भगवया महावीरेण अम्भगुण्णाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ चेइयाओ पडिणिक्खमइ, २ त्ता अतुरियमचवलमसंभन्ते जुगन्तरपरिलोयणाए दिट्ठीए पुरओ इरियं सोहेमाणे, जेणेव वाणियगामे नयरे, तेणेव उवागच्छइ, २ ता वाणियगामे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुद्दाणस्ल भिक्खायरियाए अडइ ॥ ७८ ॥
तणं से भगवं गोयमे वाणियगामे नयरे, जहा पण्णतीए तहा, जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्त- . पाणं सम्मं पडिग्गाहेइ, २ त्ता वाणियगामाओ पडिणिग्गच्छइ, २ त्ता कोल्लायस्स संनिवेसस्स अदूरसामन्तेणं वीईवयमाणे, बहुजणसद्दं निसामेइ | बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ । “ एवं खलु, देवाणुप्पिया, समणस्स भगवओ अन्तेवासी, आणन्दे नामं समणोवासए पोसहसालाए अपच्छिम जाव अणवकंखमाणे विहरइ " ॥ ७९ ॥
तए णं तस्स गोयमस्स बहुजणस्स अन्तिए एयं सोच्चा निसम्म अयमेयारूवे अज्झत्थिए ४ । " तं गच्छामि णं, आन्दं समणोवासयं पासामि " । एवं संपेहेइ, २ प्त्ता जेणेव कोल्लाए संनिवेसे, जेणेव आणन्दे समणोवासए, जेणेव पोसहसाला, तेणेव उवागच्छइ ॥ ८० ॥
तपणं से आणन्दे समणोवासए भगवं गोयमं एजमाणं