________________
वाले मंखलिपुतणं सुक्के सु
देवत्ताप
द्वितीयं परिशिष्टम् महावीरस्स अदूरसामंते ठिच्चा समणं भगवं महावीर एवं वयासी- सुट्ट णं आउसो कासवा ममं एवं वयासी, साहु णं याउसो कासवा ममं एवं वयासीगोसाले मंखलिपुत्ते ममं धम्मंतेवासी २,जेणं से मंखलिपुत्ते तव धम्मंतेवासी से णं सुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएतु देवत्ताए उववन्ने, अहं णं उदाइनाम इंडियायणीए, अन्जुणस्त गोयमपुत्तस्स सरीरगं विप्पजहामि, २गोसालस्स मंखलिपुत्तस्स सरीरगं अणुप्पविसामि, २ इमं सत्तमं पउहपरिहारं परिहरामि । जे वि यावि आउसो कासवा अम्हं समयंसि केइ सिझति वा सिन्झिस्संति वा सव्वे ते चडरासीई महाकप्पलयसहस्साई, सत्त दिवे, सत्त सनिगम्भे, सत्त पट्टपरिहारे, पंच कम्माणि सयसहस्साई सर्टिच सहस्लाइंच सए तिनि य कम्मले अणुपुब्वणं खबइत्ता तो पच्छा सिझति बुझंति मुचंति परिनिन्वायंति सन्वदुक्खाणमंतं करेंसुवाकरेंति वा करिस्संति वा । जहा वा गंगा महानदी जो पबूढा, जहिं वा पज्जवत्थिया, एस णं अद्धा पंचजोयणसयाई आयामेणं, अद्धजोयणं विश्वंभेणं, पंच धणुसयाई उन्हेणं, एएणं गंगापमाणेणं सत्त गंगाओ सा एगा महागंगा, सत्त महागंगामओ सा एगा सादीणगंगा, सच सादीणगंगाओ सा पगा मच्चुगंगा,सत्त मच्चुगंगाओं सा एगा लोहियगंगा, सत्त लोहियगंगाओ, सा एगा आवंतीगंगा, सत्त आवंतीगंगाओ सा एगा परमावती, एवामेव सपुत्वावरेणं एग गंगासयसहस्सं सत्तर सहस्सा छञ्च गुणपन्नं गंगासया भवंतीति मक्खाया। तासि दुविहे उद्धो