________________
• गोशालमतम्
.
१.५९
सारेड, धाएपहिलो
'विसएं णं आणंदा जाव करेत्तए, समत्थे णं आणंदा जाव करेत्तए, नो वेव णं अरहते भगवंते, परियावणियं पुण करेना॥ ___ १७. तं गच्छ णं तुम आणंदा गोयसाईणं समणाणं निग्गंथाणं एयमटुं परिकहेहि 'माणं अजो तुम्भं केइ गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएड, धम्मियाए पडिसारणाए पडिसारेउ, धम्मिएणं पडोयारेणं पडोयारेड, गोसालेणं मखलिपुत्ते समणेहिं निग्गंथेहि मिच्ळं विपडिवन्ने । तए णं से आणंदे थेरे समणेणं अगवया महावीरणं एवं बुत्ते समाणे समणं भगवं महावीरं वंदइ नमसइ, वैदित्ता लमंसित्ता जेणेव गोयमाइसमणा निग्गंथा तेणेव उवागच्छ, २ गोयमाइसमणे निग्गंथे आमंतेइ, आमंतेत्ता एवं वयासी-एवं खलु अज्जो टुक्खमणपारणगसि समणणं भगवया महावीरेणं अभणुनाए समाणे सावत्थीए नयरीए उच्चनीय, तं चेव सव्वं जाव, नायपुत्तस्स एयमद्वं परिकहहि, तं मा अजो तुमं केइ गोसालं मखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएड, जाव मिच्ळं विपडिवने ॥ . १८. जावं च णं आणंदे थेरे-गोयमाईणं समणाणं निग्गंथाणं एयमट्ठ परिकहेइ, तावं च णं से गोसाले मंखलिपुत्ते हालाहलाए कुंभकारीए कुंभकारवणाओ पिडिनिक्खइ । पडिनिक्खमित्ता-आजीवियसंघसंपरिबुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थि नयार मज्झमज्झेणं निग्गच्छइ । निग्गच्छित्ता जेणेव कोट्टए चेइए, जेणेव समणे भगवं महावीरे तेणेव उवागच्छद २ समणस्स भगवओ