________________
१४४
द्वितीयं परिशष्टम् देवाणुप्पिया विजए गाहावई, कया णं लोया देवाणुप्पिया विजयस्त गाहावइस्स, सुलद्धे णं देवाणुप्पियामाणुस्सए जम्मजीवियफले विजयस्स गाहावइस्ल, जस्स णं गिहसि तहारवे साहु साहुरूवे पडिलाभिए समाणे इमाई पंच दिव्वाइं पाउन्भूयाई। जहा-१वसुधारावुठ्ठा,जाव हो दाणे दाणेत्ति घटे। तं धन्ने कयत्थे कयपुण्णे कयलक्खणे, कयाणं लोया, मुलद्धे माणुस्लए जम्मजीवियफले विजयस्स गाहावइस्स ॥
८.तएणं से गोसाले मंखलिपुत्ते वहुजणस्स अंतिए एयमट्ट सोचा निसम्म समुप्पन्नसंसए समुप्पन्नकोउहल्ले जेणेव विजयस गाहावइस्सगिहे तेणेव उवागच्छइ।उवागच्छित्ता पासइ विजयस्स गाहावइस्स गिहंसि वलुहारं वुटुं, दस-, द्धवण्णं कुसुमं निवडियं । ममं च णं विजयस्स गाहावइस्स गिहाओ पडिनिक्खममाणं पासइ । पासित्ता हटे. जेणेव ममं अंतिए तेणेव उवागच्छइ, उवागच्छिन्ता ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता ममं वंदइ,नमसइ, वंदित्ता नमंसित्ता ममं एवं क्याली-'तुझे णं भंते ममं धम्मायरिया, अहं णं तुझं धम्मंतेवासी'।तए णं अहं गोयमा गोसालस्स मंखलिपुत्तस्स एयमद्वं नो आढामि, नो परि. जाणामि, तुसिणीए संचिट्ठामि । तए णं अहं गोयमा रायगिहाओ नयराओ पडिनिक्खमामि, २त्ता नालंदं वाहिरियं मज्झमझेणं जेणेव तंतुनायसाला, तेणेव उवागच्छामि। उवागच्छित्ता दोच्चं मांसखमणं उवसंपजित्ताणं विहरामि। तए णं अहं गोयमा दोच्चं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, २ नालंदं वाहिरियं मझमझेणं