________________
गोशालमतम्
१४३
एंगदसेसि भंडनिक्खेवं करेइ । २ रायगिहे नयरे उच्चनीय जाव अन्नत्थ कत्थ वि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए, जत्थेव णं अहं गोयमा । तए णं अहं गोयमा पढममासक्खमणपारणगंसि तंतुवायसालाभ पडिनिक्खमामि, २ नालंदाचाहिरियं मज्झमज्झणं जेणेव रायगिहे नयरे तेणेव उवागच्छामि । 'रायगिहे नयरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविट्टे । तए णं से विजय गाहावई ममं एजमाणं पासइ । पासित्ता हट्छुट्ट खिप्पामेव आसणाओ अभुटुइ, २ पायपीढाओ पञ्च्चोरुहइ, २ पाउयाओ ओमुयइ, २ एगसाडियं उत्तरासंगं करेड, २ अंजलिमउलियहत्थे ममं सत्तटूपयाई अणुगच्छइ, २ ममं तिक्खत्तो आयाहिणपयाहिणं करेइ, २ ममं वंदइ नमसइ, २ ममं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामि त्ति कट्टु बुट्टे, पडिलाभेमाणे चि तुडे, पडिलाभिए वि तुट्टे । तप णं तस्स विजयंस्स गाहावइस्स तेणं दव्वसुद्वेणं दायगसुद्वेणं पडिगाहगसुद्धेणं तिविणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउप निवद्धे, संसारे परितीकए, गिर्हसि य से इमाई पंच दिव्वाई पाउन्भूयाई । तं जहा - १ वसुधारा बुट्टा, २ दसवणे कुसुमे निवाइए, ३ चेलुक्खेवे कए, ४ आहयाओ देवदुंदुभीओ, ५ अंतरा वि य णं आगासे 'अहो दाणे दाणे' त्ति छुट्टे । तए णं रायगिहे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ ४, 'धन्ने णं देवाणुप्पिया विजय गाहावई, कयत्थे णं देवाणुपिया विजए गाहावई, कयपुण्णे णं देवाणुपिया विजय गाहावई कयलक्खणे णं
.