________________
समय ] शब्दसूची
१११ संठिय-संस्थित
सन्तय--सन्तत सहिषष्टि
सन्तोसि-संतोष, संतुष्टि वा सणाण--स्नान
सन्निभ-सनिम साणिय-शनिक ( शनैरित्यर्थे ) संनिवेस-संनिवेश सण्णवणा-संज्ञपना, संज्ञापना सप्प-सर्प
सप्पह-सत्पथ सत्त--तस
समा-सभा सत्तम-सप्तम
समय-सद्भुत सत्तुस्सेह-संतोत्सेध सम्-सम् (उपसर्गः । तस्य च सत्थ-शस्त्र
योजनं संस्कृतरीत्यैव, यथा सत्यवाह-वार्थवाह
सजाय इति पदे। कदाचित्तु सत्यवाही-सार्थवाही
प्राकृतनियमानुसारेणापि भवसन्थर-+स्तु (धातु) ति यथा 'संचाएमि') सन्यव--संस्तव
सम-तम सन्थार-संस्तार
समग-( जमग-समग इति सन्थारय-संस्तारक
समासे एव । योगपद्येनेत्यर्थे) सह--शब्द
सम-समर्थ सदह--अद्या (धातु) समण-श्रमण सद्दालपुत्त-महालपुन (श्राव- समणभूय-श्रमणभूत कस्य नाम)
समणोवासग,समणोवासय'सहावे-शब्दाय् (धातु)
श्रमणोपासक सद्धा-श्रद्धा
समणोवासिया-श्रमणोपासिका सद्धिं-सार्धम्
समत्त-समास सन्त-शान्त
समन्त-समन्त सन्त-सत्
समय-समय