________________
११० शब्दसूची
[वेणिवेणि वणि
संकप्प--संकल्ल वेयण-वेतन
संका-शङ्का वेयणा-वेदना
संकिय--शवित वेरमण-बैरमण (विरमण इत्यर्थे) संख--शङ्ख (श्रावकस्य नाम ) वेस-वेष्य (वेषे साधु इत्यर्थे । ) संखवण-शङ्खवन (उद्यान्स्य नाम) वेहास-विहायस
संखित्त--संक्षिप्त वोच्छेय-व्यवच्छेद संगोवेमाणे--तंगोपयन्त ब-इच (स्वरात्परे एव) संघ--संघ
संघयण-संहनन (शरीरं इत्यर्थ) स--स (सह इत्यर्थे ) सञ्चाय-(शक् इति धात्वर्थे । स-सत् (व्यज्जने परे तद्व्यत्र- प्राकृते एव । धातुव्युत्पत्तिः नान्तएव भवति)
मांशयिकी, संभवतः संत्याग स--स्त्र
सच्याव वा इत्यस्माद् व्युत्पसइ-स्मृति
नो नामधातुरस्ति । प्राकृते हि सइय-- शतिक
त्यजतेः शनोतरित्युभयस्य सए--स्वके (स्वकाः) एकमेव चयह इति रूपं सकंस-सकांस्य
भवति।) सक-शक
संचिट्ठ-संस्था (धातु) सक्का-शक्यम् (अव्ययशब्द) सचित्त-सचित्त सकाराणिज्ज-सत्कारणीय सञ्चित्त-सचित्त सक्कारे-सत्कारय् (नामधातु) संजम-संयम सखिखिणियाई-पकिहिनीकानि सज्झाय-स्वाध्याय सखिखिणि-तविहिनीम्
सञ्जाय-संजात सगड-शक्ट
सञ्जत्त--संयुक्त सग्ग--स्वर्ग
संठाण-संस्थान