________________
महावीर-वन्दना
(पादाकुलक छन्द) "सन्मतिजिनपं सरसिजवदनं । संजनिताखिल कर्मकमयनं ॥ पद्मसरोवरमध्यगतेन्द्रं । पावापुरि महावीर जिनेद्रं ॥ बोरभवोदषिपारोतारं । मुक्तिश्रीवधुनगरविहारं ॥ विदिशकं तीर्थपवित्रं । जन्माभिषकृत निर्मलगात्रं ॥ वर्षमान नामाल्यविशालं। मान प्रमाण लक्षणदशतालम् ॥ शत्रुविमयनविकटभटवोरं । इष्टश्वर्यधुरीकृतदूरं ॥ कुंडलपुरि सिद्धार्थ भूपाल । स्तत्पत्नी प्रियकारिणि बालं ॥ तत्कुलनलिन विकाशितहंसं। घातपुरोघातिकविध्वंसं ॥ मानदिवाकर लोकालोकं । निर्जितकर्मारातिविशोकं ॥ बालत्वे संयमसुपालितं । मोहमहानलमथनविनीतं ॥"
-पं० आशाधर सूरि