________________
कर्ता-कर्म-अधिकार
६५
जे न गुरणी गुरण भेद विचारत, प्राकुलता मन की सब नाहीं । ते जग में घरि प्रातम ध्यान, प्रखण्डित ज्ञान सुधारस चालें ||२४||
उपजाति
एकस्य बद्धो न तथा परस्य विति द्वयोर्द्वाविति पक्षपातौ । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिश्चिदेव ||२५|| एकस्य मूढो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपाती । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु निशिदेव ॥ २६ ॥ एकस्य रक्तो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ २७॥ एकस्य दुष्टो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ २८ ॥ एकस्य कर्ता न तथा परस्य चिति द्वयोर्द्वाविति पक्षपाती । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ २६ ॥ एकस्य भोक्ता न तथा परस्य चिति द्वयोविति पक्षपातौ । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ३० ॥ एकस्य जीवो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपाती । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥ ३१ ॥ एकस्य सूक्ष्मो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपाती । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलुचिच्चि देव ।। ३२ ।। एकस्य हेतुर्न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चि देव ॥ ३३ ॥ एकस्य कार्य न तथा परस्य चिति द्वयोर्द्वाविति पक्षपातौ । यस्तस्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥ ३४ ॥ एकस्य भावो न तथा परस्य चिति द्वयोर्द्वाविति पक्षपाती । यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चि देव ।। ३५ ।।