SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (३८) मूल- दोण्हं तु भुजमाणाणं दो वि तत्थ निमंतए । दिज्जमाणं परिच्छेज्जा जं तत्थेसणियं भवे॥ संस्कृत-- द्वयोस्तु भुजानयोः द्वावपि . तत्र निमन्त्रयेयाताम् । दीयमानं प्रतीच्छेत् यत्तत्रषणीयं भवेत् ।। (३९) मूल- गुम्विणोए उन्नत्थं विविहं पाण-भोयणं । मुज्जमाणं विवज्जेज्जा मुत्तसेसं पडिच्छए । संस्कृत- गुर्विण्या उपन्यस्तं विविधं पान-भोजनम् । भुज्यमानं विवर्जयेत् भुक्तशेषं प्रतीच्छेत् ॥ (४०-४१) मूल सिया य समणवाए गुग्विणी कालमासिणी । उठ्ठिया वा निसीएज्जा निसन्ना वा पुणुट्ठए । तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- स्याच्च श्रमणार्थं गुर्विणी कालमासिनी । उत्थिता वा निषीदेत निषण्णा वा पुनरुत्तिष्ठेत् । तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ।। (४२-४३) मूल- थणगं पिज्जेमाणी दारगं वा कुमारियं । तं निक्खिवित्त, रोयंतं आहरे पाण-भोयणं॥ तं भवे भत्त-पाणं तु संजयाण अकप्पिय । वितियं पडियाइक्खे न मे कप्पइ तारिसं ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy