________________
दशवकालिकसूत्र
(३८) मूल- दोण्हं तु भुजमाणाणं दो वि तत्थ निमंतए ।
दिज्जमाणं परिच्छेज्जा जं तत्थेसणियं भवे॥ संस्कृत-- द्वयोस्तु भुजानयोः द्वावपि . तत्र निमन्त्रयेयाताम् । दीयमानं प्रतीच्छेत् यत्तत्रषणीयं भवेत् ।।
(३९) मूल- गुम्विणोए उन्नत्थं विविहं पाण-भोयणं ।
मुज्जमाणं विवज्जेज्जा मुत्तसेसं पडिच्छए । संस्कृत- गुर्विण्या उपन्यस्तं विविधं पान-भोजनम् । भुज्यमानं विवर्जयेत् भुक्तशेषं प्रतीच्छेत् ॥
(४०-४१) मूल
सिया य समणवाए गुग्विणी कालमासिणी । उठ्ठिया वा निसीएज्जा निसन्ना वा पुणुट्ठए । तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- स्याच्च श्रमणार्थं गुर्विणी कालमासिनी ।
उत्थिता वा निषीदेत निषण्णा वा पुनरुत्तिष्ठेत् । तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(४२-४३) मूल- थणगं पिज्जेमाणी दारगं वा कुमारियं ।
तं निक्खिवित्त, रोयंतं आहरे पाण-भोयणं॥ तं भवे भत्त-पाणं तु संजयाण अकप्पिय । वितियं पडियाइक्खे न मे कप्पइ तारिसं ॥