________________
७४
दशर्वकालिक सूत्र
(३३-३४) मूल- एवं उदओल्ले ससिणिद्ध ससरक्खे मट्टिया ऊसे ।
हरियाले हिंगुलए मणोसिला अंजणे लोणे ।। गेल्य वणिय सेडिय सोरठ्ठिय पिट्ठकुक्कुस कए य ।
उक्कट्ठमसंसठे संसठे चेव बोधव्वे ॥ संस्कृत- एवमुदकाद: सस्निग्धः ससरक्षो मृत्तिका ऊषः ।
हरितालं हिंगुलिकं मनःशिला अञ्जनं लवणम् ।। गैरिकं वर्णिका-सेटिका-सौराष्ट्रिका-पिष्टं कुक्कुसकृतश्च । उत्कृष्टमसंसृष्टः संसृष्टश्चैव बोद्धव्यः ।।
(३५)
मूल- असंसद्रुण हत्येण दवीए भायणेण वा ।
दिज्जमाणं न इच्छेज्जा पच्छाकम्मं जहिं भवे ॥ संस्कृत- असंसृष्टेन हस्तेन दा भाजनेन वा ।
दीयमानं नेच्छेत् पश्चात्कर्म यत्र भवेत् ।।
मूल- संसट्ठण य हत्थेण दवीए भायणेण वा ।
दिज्जमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ संस्कृत--- संसृष्टेन च हस्तेन दा भाजनेन वा । दीयमानं प्रतीच्छेत् यत्तत्रैषणीयं भवेत् ।।
(३७) मूल- दोण्हं तु भुजमाणाणं एगो तत्थ निमंतए ।
दिज्जमाणं न इच्छेज्जा छंदं से पडिलेहए । संस्कृत- द्वयोस्तु भुजानयोरेकस्तत्र निमन्त्रयेत् ।
दोयमानं न इच्छेत् छन्दं तस्य प्रतिलेखयेत् ॥