________________
दशवकालिकापून
आहरतो सिया तत्य परिसाडेज्ज भोयणं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- आहरन्ती स्यात्तत्र परिशाटयेद् भोजनम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(२९) मूल- सम्मद्दमाणी पाणाणि बीयाणि हरियाणि य ।
असंजमार नच्चा तारिसं परिवज्जए । संस्कृत- सम्मर्दयन्ती प्राणान् बीजानि हरितानि च । असंयमकारों ज्ञात्वा तादृशं परिवर्जयेत् ।।
(३०-३१) मूल- साहटु निक्सवित्ताणं सच्चित्तं घट्टियाण य ,
तहेय समणवाए उदगं संपणोलिया ॥ आगाहइत्ता चलइत्ता आहरे पाण-भोयणं ।
देतियं पडियाइक्खे, न मे कप्पइ तारिसं॥ संस्कृत- संहृत्य निक्षिप्य सचित्तं घट्टयित्वा च ।
तथैव श्रमणार्थं उदकं संप्रणुद्य ।। अवगाह्य चालयित्वा आहरेत् पान-भोजनम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(३२) मूल- पुरकम्मेण हत्येण बव्वोए भायणेण वा ।
बेतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- पुरःकर्मणा हस्तेन दा भाजनेन वा ।
ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥