________________
दशवकालिकसूत्र (१४) दवदवस्स न गच्छज्जा भासमाणो य गोयरे ।
हसंतो नाभिगच्छेज्जा कुलं उच्चावयं सया ॥ संस्कृत- द्रवं द्रवं न गच्छेत् भाषमाणश्च गोचरे ।
हसन् नाभिगच्छेत, कुलमुच्चावचं सदा ॥
मूल- आलोयं थिग्गलं दारं संधिं दगमवणाणि य ।
चरंतो ण विणिज्झाए संकट्ठाणं विवज्जए॥ संस्कृत- आलोकं थिग्गलं द्वारं सन्धिं दकभवनानि च ।
चरन् न विनिध्यायेत् शङ्कास्थानं विवर्जयेत् ॥
(१६) मूल-- रणो गिहवईणं च रहस्सारक्खियाण य।
संकिलेसकरं ठाणं दूरओ परिवज्जए॥ संस्कृत-- राज्ञो गृहपतीनां च रहस्यारक्षिकाणाञ्च । संक्लेशकरं स्थानं दूरतः परिवर्जयेत् ॥
(१७) मूल- पडिकुठं कुलं न पविसे मामगं परिवज्जए ।
अचियत्तंकुलं न पविसे चियत्त पविसे कुलं । संस्कृत -- प्रतिक्रुष्टं कुलं न प्रविशेत् मामकं परिवर्जयेत् । अचियत्त कुलं न प्रविशेत् नियत्त प्रविशेत् कुलम् ।।
(१८) मूल- साणीपावारपिहियं अप्पणा नावपंगुरे ।
कवाडं नो पणोल्लेज्जा ओग्गहंसि अजाइया । संस्कृत-- शाणी - प्रावार - पिहितं आत्मना नापवृणुयात् ।
कपाटं न प्रणोदयेत् अवग्रहे अयाचित्वा ।।