________________
दशवकालिक सूत्र
मूलं- न चरेज्ज वेससामंते बंभचेरवसाणुए ।
बंभयारिस्स तस्स होज्जा तत्थ विसोतिया ॥ संस्कृत- न चरेद् वेशसामन्ते ब्रह्मचर्यवशानुगः ।
ब्रह्मचारिणो दान्तस्य भवेत्तत्र विस्रोतसिका।
मूल- अणायणे चरंतस्स संसग्गोए अभिक्खणं ।
होज्ज वयाणं पीला सामण्णम्मि य संसओ॥ संस्कृत- अनायतने चरतः संसर्गेणाभीक्ष्णम् ।
भवेद् व्रतानां पीडा श्रामण्ये च संशयः ॥
मूल- तम्हा एवं वियाणित्ता बोसं दुग्गइवड्ढणं ।
वज्जए . मुणी एगंतमस्सिए । संस्कृत- तस्मादेतद्विज्ञाय दोषं दुर्गतिवर्धनम् । वर्जयेद् वेशसामन्तं मुनिरकान्तमाश्रितः ।।
(१२) मूल- साणं सूइयं गाविं दित्तं गोणं हयं गयं ।
संडिग्मं कलहं जुद्ध दूरओ परिवज्जए॥ संस्कृत-- श्वानं सूतिका गां दृप्तं गां हयं गजम् ।
संडिन्भं कलहं युद्ध दूरतः परिवर्जयेत् ।।
(१३)
मूल
अपना
इंबियाणि संस्कृत- अनुन्नतो
इन्द्रियाणि
नावणए अप्पहि→ अणाउले । जहाभागं दमइत्ता मुणी चरे॥ नावनतः अप्रहृष्टोऽनाकुलः । यथाभागं दमयित्वा मुनिश्चरेत् ।।