________________
दशवकालिक सूत्र
ओवायं विसमं खाणु विज्जलं परिवज्जए ।
संकमेण न गच्छिज्जा विज्जमाणे परक्कमे ॥ संस्कृत- अवपातं विषमं स्थाणु विज्जलं परिवर्जयेत् ।
संक्रमेण न गच्छेत् विद्यमाने पराक्रमे ॥
मूल- पवते व से तत्थ पक्खलंते व संजए ।
हिंसेज्ज पाण-भूयाई तसे अदुव थावरे ॥ संस्कृत- प्रपतन् वा स तत्र प्रस्खलन् वा संयतः ।
हिंस्यात् प्राण-भूतानि बसानथवा स्थावरान् ।।
III III 1:11
मूल- तम्हा तेण न गच्छिजा संजए सुसमाहिए ।
सइ अनेण मग्गेण जयमेव परक्कमे ॥ संस्कृत- तस्मात्तेनं न गच्छेत् संयतः सुसमाहितः । सत्यन्यस्मिन् मार्गे यतमेव पराक्रमेत् ॥
(७) मूल- इंगालं छारियं रासिं तुसरासिं च गोमयं ।
ससरहिं पाएहिं संजो तं न इकम्मे ॥ संस्कृत- आगारं क्षारिकं राशि तुषराशि च गोमयम् ।
ससरक्षाभ्यां पादाभ्यां संयतस्तं नाकामेत् ।।
मूल- न चरेन्ज वासे वासंते महियाए व पड़तीए । . महावाए व वायंते तिरिच्छसंपाइमेसु वा॥ संस्कृत- न चरेद् वर्षे वर्षति महिकायां वा पतन्त्याम् ।
महावाते वा वाति तिर्यक्-संपातेषु वा ॥