________________
पंचमं पिंडेसणा अज्झयणं
(पढमोद्दे सो)
(१) मूल- संपत्ते भिक्खकालम्मि असंभंतो अमुच्छिो ।
इमेण कमजोगेण भत्त-पाणं गवेसए॥ संस्कृत- सम्प्राप्ते भिक्षाकाले असंभ्रान्तोऽमूर्च्छितः । अनेन क्रमयोगेन भक्त-पानं गवेषयेत् ।।
(२) मूल- से गामे वा नगरे वा गोयरग्गगो मुणो ।
चरे मन्दमणुब्धिगो अवक्खित्तण चेयसा ॥ संस्कृत- स ग्रामे वा नगरे वा गोचराग्रगतो मुनिः ।
चरेन्मन्दमनुद्विग्नः अव्याक्षिप्तेन चेतसा ।।
मूल- पुरओ जुगमायाए पेहमाणो महिं चरे ।
बज्जतो बीय-हरियाई पाणे य दगमट्टियं ॥ संस्कृत- पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् ।
वर्जयन् बोज-हरितानि प्राणांश्च दक-मृत्तिकाम् ।।